Skip to main content

Word for Word Index

akhila-bhūta-hṛt-sthitaḥ
porque Él es antaryāmī, está en todas partes, en lo más profundo del corazón de todos — Śrīmad-bhāgavatam 10.12.25
hṛt-gataḥ
en lo profundo del corazón — Śrīmad-bhāgavatam 7.13.22
su-hṛt
amiga íntima — Śrīmad-bhāgavatam 2.7.24
esposo bienqueriente — Śrīmad-bhāgavatam 4.28.60
el amigo. — Śrīmad-bhāgavatam 6.4.12
hṛt-pateḥ
del Señor del corazón. — Śrīmad-bhāgavatam 1.3.35
hṛt-śayān
deseos materiales. — Śrīmad-bhāgavatam 1.6.22
hṛt-sarojaḥ
corazón cual loto — Śrīmad-bhāgavatam 1.15.2
hṛt
el corazón — Śrīmad-bhāgavatam 1.15.27
corazón — Śrīmad-bhāgavatam 2.2.10
del corazón — Śrīmad-bhāgavatam 3.9.11, CC Ādi-līlā 3.111
el corazón — Śrīmad-bhāgavatam 3.12.11, Śrīmad-bhāgavatam 4.9.2, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 10.6.22-23
para el corazón — Śrīmad-bhāgavatam 3.25.25, CC Ādi-līlā 1.60, CC Madhya-līlā 22.86, CC Madhya-līlā 23.16
corazón — Śrīmad-bhāgavatam 4.6.47
en el corazón — Śrīmad-bhāgavatam 4.9.33, Śrīmad-bhāgavatam 4.23.14
cuyos corazones — Śrīmad-bhāgavatam 10.6.15-17
hṛt-śaya
por deseos sexuales — Śrīmad-bhāgavatam 3.14.8
de deseos de disfrute en el corazón — Śrīmad-bhāgavatam 6.1.61
hṛt-padmeṣu
en los corazones de loto — Śrīmad-bhāgavatam 3.32.11
hṛt-padma-karṇikā
el verticilo de la flor de loto del corazón — Śrīmad-bhāgavatam 4.8.50
nija-puruṣa-hṛt-likhitena
que está en el corazón de Su devoto como una imagen grabada — Śrīmad-bhāgavatam 5.7.7
hṛt-rujam
el dolor en lo más profundo del corazón — Śrīmad-bhāgavatam 6.14.52
hṛt-sāram
capacidad de resistir — Śrīmad-bhāgavatam 7.3.18
hṛt-īśvaram
a la Suprema Personalidad de Dios, la Superalma que está dentro del corazón. — Śrīmad-bhāgavatam 7.7.37
hṛt-saroruham
cuyo corazón, que era como una flor de loto — Śrīmad-bhāgavatam 7.8.31
sādhu-hṛt-śayaḥ
espina en el corazón de todas las personas honestas — Śrīmad-bhāgavatam 7.8.51
klinna-hṛt
cuyo corazón se había fundido debido al éxtasis trascendental — Śrīmad-bhāgavatam 7.9.6
jāta-hṛt-śayāḥ
con el corazón lleno de deseos de disfrutarla. — Śrīmad-bhāgavatam 8.9.2
hṛt-śayena
deseos lujuriosos en la mente de Rāvaṇa — Śrīmad-bhāgavatam 9.10.10