Skip to main content

Word for Word Index

hṛdaya-vadanaḥ
su corazón y su rostro — Śrīmad-bhāgavatam 5.26.36
hṛdaya-īkṣaṇāḥ
sus corazones y ojos — Śrīmad-bhāgavatam 7.5.56-57
hṛdaya-kamalam
lo más hondo del loto de nuestro corazón — Śrīmad-bhāgavatam 7.8.42
hṛdaya-īkṣaṇaḥ
con el corazón y la vista. — Śrīmad-bhāgavatam 7.9.7
hṛdaya-kandare
en la cavidad del corazón — CC Ādi-līlā 1.4, CC Ādi-līlā 3.4, CC Antya-līlā 1.132
karuṇa-hṛdaya
corazón compasivo — CC Ādi-līlā 3.98
cuyo corazón es muy compasivo. — CC Antya-līlā 9.2
hṛdaya-niścaya
la certeza de Mi corazón — CC Madhya-līlā 2.41
āpana-hṛdaya-kāja
las actividades del propio corazón — CC Madhya-līlā 2.44
hṛdaya-upara
sobre el pecho. — CC Madhya-līlā 3.104
āpana-hṛdaya
propio corazón — CC Madhya-līlā 12.106
nayana-hṛdaya
los ojos y la mente — CC Madhya-līlā 13.117
hṛdaya vidare
los corazones se rompen — CC Madhya-līlā 13.145
tomāra hṛdaya
Tu mente — CC Antya-līlā 1.115
hṛdaya-vedanā
las palpitaciones del corazón — CC Antya-līlā 1.143
sadaya-hṛdaya
de muy buen corazón — CC Antya-līlā 5.130
nirmala hṛdaya
de corazón puro — CC Antya-līlā 20.43
hṛdaya-upare
sobre Mi corazón — CC Antya-līlā 20.58
hṛdaya-śravaṇa
el oído y el corazón. — CC Antya-līlā 19.111