Skip to main content

Word for Word Index

hṛdaya-abhijātasya
a sus hijos, nacidos de su propio corazón — Śrīmad-bhāgavatam 5.8.26
amora hṛdaya
sobre mi corazón. — CC Ādi-līlā 17.186
antaḥ-hṛdaya-ākāśa-śarīre
la Superalma que está en el corazón, en la forma en que meditan los yogīsŚrīmad-bhāgavatam 5.7.7
hṛdaya-anuvāda
expresión de sentimientos. — CC Antya-līlā 1.117
hṛdaya-avakāśe
en la región del corazón — Śrīmad-bhāgavatam 2.2.8
en la cavidad del corazón — CC Madhya-līlā 24.156
hṛdaya-granthi-bhedakam
el yoga místico, que puede desatar los nudos del apego material que hay en el corazón. — Śrīmad-bhāgavatam 9.12.3-4
hṛdaya-bhitare
dentro de su corazón — CC Madhya-līlā 25.127
brāhmaṇa-hṛdaya
corazón de un brāhmaṇaCC Madhya-līlā 15.274
hṛdaya-granthi
el nudo en el corazón — Śrīmad-bhāgavatam 5.5.14
el nudo de conceptos erróneos que está en el corazón — Śrīmad-bhāgavatam 5.10.15
hṛdaya-granthim
el nudo de los corazones — Śrīmad-bhāgavatam 5.5.8
el nudo del corazón — Śrīmad-bhāgavatam 5.25.8
hṛdaya-granthiḥ
el nudo del corazón — Śrīmad-bhāgavatam 5.5.9
hṛdaya-granthiṣu
el cual (el deseo de disfrute material) está en lo más hondo del corazón de todas las entidades vivientes — Śrīmad-bhāgavatam 7.10.3
hṛdaya-granthīnām
de aquellos cuyo nudo en el corazón — Śrīmad-bhāgavatam 5.9.20
āmāra hṛdaya haite
de mi corazón — CC Ādi-līlā 13.85
hṛdaya-hrada
en el corazón, que se compara con un lago — Śrīmad-bhāgavatam 5.7.12
hṛdaya-hāri
atraer el corazón — CC Antya-līlā 17.40
hṛdaya
del corazón — Bg. 2.3
corazón — Śrīmad-bhāgavatam 1.2.21, CC Madhya-līlā 1.210, CC Madhya-līlā 6.100, CC Madhya-līlā 8.46, CC Antya-līlā 4.84, CC Antya-līlā 7.140
corazón — Śrīmad-bhāgavatam 3.9.5, Śrīmad-bhāgavatam 3.28.16, Śrīmad-bhāgavatam 5.7.12, CC Ādi-līlā 16.93, CC Madhya-līlā 15.162, CC Antya-līlā 1.84
del corazón — Śrīmad-bhāgavatam 3.24.4, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 5.1.27, CC Ādi-līlā 3.31
en el corazón — Śrīmad-bhāgavatam 3.26.2, Śrīmad-bhāgavatam 6.9.41, CC Madhya-līlā 24.327
en la mente o en el corazón — Śrīmad-bhāgavatam 5.8.15
el corazón — Śrīmad-bhāgavatam 5.8.25, CC Ādi-līlā 10.49, CC Madhya-līlā 15.222
en sus corazones — Śrīmad-bhāgavatam 5.25.5
lo más hondo del corazón — Śrīmad-bhāgavatam 9.10.35-38
nuestros corazones — CC Ādi-līlā 7.51
corazón. — CC Ādi-līlā 12.18
su corazón. — CC Ādi-līlā 13.116
el corazón — CC Madhya-līlā 1.275, CC Madhya-līlā 8.20, CC Madhya-līlā 8.176, CC Madhya-līlā 11.37, CC Antya-līlā 2.136, CC Antya-līlā 4.188
mi corazón — CC Madhya-līlā 10.176
el corazón. — CC Madhya-līlā 11.61
la mente — CC Madhya-līlā 13.112
conciencia — CC Madhya-līlā 13.137
mente — CC Madhya-līlā 13.139
su corazón — CC Madhya-līlā 25.27
la intención — CC Antya-līlā 4.89
hṛdaya-jaḥ
el hijo — Śrīmad-bhāgavatam 5.15.6