Skip to main content

Word for Word Index

madhu-hā
el que mató al demonio Madhu — Śrīmad-bhāgavatam 10.6.22-23
pitṛ-hā
la persona que ha matado a su padre — Śrīmad-bhāgavatam 6.13.8-9
mātṛ-hā
la persona que ha matado a su madre — Śrīmad-bhāgavatam 6.13.8-9
ācārya-hā
la persona que ha matado a su maestro espiritual — Śrīmad-bhāgavatam 6.13.8-9
indra-hā
que mata a Indra, o que sigue a Indra — Śrīmad-bhāgavatam 6.18.45
śakra-hā
quien mata a Indra — Śrīmad-bhāgavatam 6.18.54
mṛga-hā
un cazador — Śrīmad-bhāgavatam 6.18.58
pura-hā
que destruyó las residencias de los asurasŚrīmad-bhāgavatam 7.10.69
vṛtra-hā
Indra. — Śrīmad-bhāgavatam 9.7.19
hā rāma
¡oh, Rāma!, ¡oh, Rāma! — Śrīmad-bhāgavatam 9.16.14
hā tāta
¡oh, padre! — Śrīmad-bhāgavatam 9.16.15
hā-hā
¡ay, ay! — Śrīmad-bhāgavatam 10.12.29
abatimiento — CC Madhya-līlā 2.14
¡ay! — CC Madhya-līlā 2.18, CC Madhya-līlā 2.55
¡ay de Mí! — CC Madhya-līlā 2.71
hā-hā kari
llorando y dando voces — CC Madhya-līlā 3.164
hā-hā-kāra
exclamación de disgusto — CC Madhya-līlā 5.38
hā rāma hā rāma
«¡oh, Señor Rāma!, ¡oh, Señor Rāma!» — CC Antya-līlā 3.53
«¡oh, Señor Rāmacandra!, ¡oh, Señor Rāmacandra!» — CC Antya-līlā 3.54
hā rāma
«¡oh, mi Señor Rāma!» — CC Antya-līlā 3.56
hā hā kṛṣṇa
¡oh!, ¡oh, Kṛṣṇa! — CC Antya-līlā 19.53