Skip to main content

Word for Word Index

bahu-guṇāḥ
muy útiles — Śrīmad-bhāgavatam 3.3.26
guṇāḥ
sentidos — Bg. 3.28
las cualidades — Bg. 14.5, Bg. 14.22-25, CC Madhya-līlā 17.210
cualidades — Śrīmad-bhāgavatam 1.2.23
las modalidades materiales. — Śrīmad-bhāgavatam 2.5.19
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 2.10.32
modalidades de la naturaleza — Śrīmad-bhāgavatam 3.7.2
cualidades — Śrīmad-bhāgavatam 4.12.47, Śrīmad-bhāgavatam 7.1.7, Śrīmad-bhāgavatam 9.15.17-19, CC Madhya-līlā 22.147, CC Madhya-līlā 23.79-81, CC Madhya-līlā 23.87-91, CC Madhya-līlā 24.273
poseyendo todas esas cualidades — Śrīmad-bhāgavatam 5.9.1-2
y demás buenas cualidades — Śrīmad-bhāgavatam 6.11.20
las cualidades — Śrīmad-bhāgavatam 6.12.15, CC Madhya-līlā 23.87-91
buenas cualidades, como poseer opulencia. — Śrīmad-bhāgavatam 6.13.11
tres cualidades de la naturaleza material — Śrīmad-bhāgavatam 7.9.49
las cualidades trascendentales — Śrīmad-bhāgavatam 8.5.6, CC Madhya-līlā 23.76
cualidades trascendentales — CC Madhya-līlā 23.84-85
atributos — CC Antya-līlā 10.21
mahā-guṇāḥ
grandes cualidades — Śrīmad-bhāgavatam 1.16.26-30
las cualidades trascendentales. — CC Madhya-līlā 23.67
guṇāḥ trayaḥ
son tres cualidades — Śrīmad-bhāgavatam 2.5.18
las tres cualidades materiales (sattva, rajas ytamas)Śrīmad-bhāgavatam 10.8.37-39
sarva-guṇāḥ
plenamente cualificados — Śrīmad-bhāgavatam 4.21.43
mahat-guṇāḥ
buenas cualidades — Śrīmad-bhāgavatam 5.18.12
cualidades trascendentales excelsas — Śrīmad-bhāgavatam 7.4.34
cualidades elevadas — CC Ādi-līlā 8.58
las cualidades elevadas — CC Madhya-līlā 22.76
prakṛti-guṇāḥ
las modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.25.9
tat-guṇāḥ
las modalidades de la energía material — Śrīmad-bhāgavatam 7.7.22
yoga-guṇāḥ
las ocho perfecciones místicas — Śrīmad-bhāgavatam 8.17.10
pañca-guṇāḥ
cinco cualidades — CC Madhya-līlā 23.78