Skip to main content

Word for Word Index

deva-guru-acyute
a los semidioses, al maestro espiritual y al Señor Viṣṇu — Śrīmad-bhāgavatam 7.11.23
guru-anuśikṣitam
lo que les fue enseñado por sus maestros. — Śrīmad-bhāgavatam 7.8.1
hari-guru-caraṇa-aravinda
a los pies de loto del Señor y de Su devoto — Śrīmad-bhāgavatam 5.14.1
guru-arthe
para cumplir la promesa de Su padre — Śrīmad-bhāgavatam 9.10.4
ati-guru-bhojane
por haber comido demasiado — CC Antya-līlā 10.147
guru-atikramāt
por faltar al respeto a su guru, Śukrācārya — Śrīmad-bhāgavatam 6.7.23
guru-bhakti
ofreciendo respetos como a un maestro espiritual — CC Ādi-līlā 17.66
guru-bharam
una gran carga — Śrīmad-bhāgavatam 9.24.67
guru-bhojane
por comer demasiado — CC Antya-līlā 10.19
guru-laghu-bhāva
conceptos de alto y bajo — CC Ādi-līlā 10.4
guru-buddhye
aceptando al brāhmaṇa mayor como guruCC Madhya-līlā 5.34
aceptándole como condiscípulo de Su maestro espiritual — CC Antya-līlā 8.46
por considerarle un maestro espiritual — CC Antya-līlā 8.100
guru-devatān
honrar al padre como a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.4.46
guru-dāra
de la esposa de su padre — Śrīmad-bhāgavatam 4.12.42
guru-talpa-gaḥ
el que se entrega a la vida sexual con la esposa de su maestro o guruŚrīmad-bhāgavatam 6.2.9-10
śikṣā-guru-gaṇa
todos los maestros espirituales instructores — CC Ādi-līlā 1.35
guru-gaṇa
maestros — CC Ādi-līlā 4.271-272
sakhā guru kāntā-gaṇa
amigos, superiores y doncellas amadas — CC Madhya-līlā 24.289
guru-gehe
en el guru-kula, el lugar al que son enviados los niños para que el guru les eduque — Śrīmad-bhāgavatam 7.5.7
guru kari’
como maestro espiritual — CC Antya-līlā 7.133
tāṅra guru-pāśe
de su maestro espiritual — CC Antya-līlā 6.176
sarva-guru
el maestro espiritual de todos — CC Antya-līlā 4.103
guru
el maestro espiritual — Bg. 17.14, CC Madhya-līlā 8.128, CC Madhya-līlā 9.60, CC Madhya-līlā 10.143, CC Antya-līlā 6.161, CC Antya-līlā 20.148
preceptores — Śrīmad-bhāgavatam 1.8.49
Droṇācārya — Śrīmad-bhāgavatam 1.15.15, Śrīmad-bhāgavatam 1.15.16
grave — Śrīmad-bhāgavatam 1.19.22
pesadez — Śrīmad-bhāgavatam 2.10.23
maestro espiritual — Śrīmad-bhāgavatam 3.7.38, Śrīmad-bhāgavatam 4.22.62, CC Ādi-līlā 1.44, CC Ādi-līlā 3.94, CC Ādi-līlā 5.135, CC Ādi-līlā 6.30, CC Ādi-līlā 6.40
de suma importancia — Śrīmad-bhāgavatam 3.16.14
del maestro espiritual — Śrīmad-bhāgavatam 5.9.6, CC Madhya-līlā 22.47
el maestro espiritual — Śrīmad-bhāgavatam 6.1.56-57
al maestro espiritual — Śrīmad-bhāgavatam 7.12.2
maestros espirituales — Śrīmad-bhāgavatam 7.13.35, CC Ādi-līlā 1.37
el maestro espiritual — CC Ādi-līlā 1.20, CC Ādi-līlā 1.45, CC Ādi-līlā 1.58
los maestros espirituales — CC Ādi-līlā 1.32
maestro — CC Ādi-līlā 4.124, CC Ādi-līlā 12.16
gran — CC Ādi-līlā 4.129
maestras — CC Ādi-līlā 4.210
a aquellos en el nivel del maestro espiritual — CC Ādi-līlā 6.53