Skip to main content

Word for Word Index

guṇaiḥ
con cualidades. — Śrīmad-bhāgavatam 9.9.29
cualificado. — Śrīmad-bhāgavatam 9.14.2
por obra de las modalidades materiales. — Śrīmad-bhāgavatam 10.3.19
con cualidades trascendentales — Śrīmad-bhāgavatam 10.8.12
por cualidades — Śrīmad-bhāgavatam 10.8.19
por las cualidades — CC Ādi-līlā 2.55
con buenas cualidades — CC Madhya-līlā 8.161
cualidades trascendentales — CC Madhya-līlā 18.12
con cualidades específicas — CC Madhya-līlā 22.27, CC Madhya-līlā 22.111
con las buenas cualidades — CC Madhya-līlā 22.76
tat-guṇaiḥ
por las cualidades — Śrīmad-bhāgavatam 1.11.38
por las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 4.20.8
por las cualidades materiales — CC Ādi-līlā 5.87
māyā-guṇaiḥ
por las modalidades externas de la naturaleza — Śrīmad-bhāgavatam 4.1.26-27
por las modalidades de la naturaleza material — Śrīmad-bhāgavatam 5.18.37
bajo la influencia de las modalidades de la naturaleza material — Śrīmad-bhāgavatam 9.6.52
kriyā-guṇaiḥ
con actividades o cualidades. — Śrīmad-bhāgavatam 4.29.3
ātma-māyā-guṇaiḥ
por las modalidades de la naturaleza material de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.16.9
puru-guṇaiḥ
aunque perfectamente cualificados — Śrīmad-bhāgavatam 7.9.8
sarva-guṇaiḥ
con todas las cualidades trascendentales — Śrīmad-bhāgavatam 8.8.23
ātma-guṇaiḥ
con las cualidades trascendentales — Śrīmad-bhāgavatam 10.5.18
prākṛtaiḥ guṇaiḥ
por las modalidades materiales de la naturaleza (sattva-guṇa, rajo-guṇa tamo-guṇa)Śrīmad-bhāgavatam 10.10.32
kṛpā-guṇaiḥ
con las cuerdas de misericordia sin causa — CC Antya-līlā 6.1