Skip to main content

Word for Word Index

ajuṣṭa-grāmya-viṣayāu
para tener relaciones sexuales y engendrar un hijo como Yo — Śrīmad-bhāgavatam 10.3.39
grāmya-buddhīnām
obsesionados con la conciencia material temporal — Śrīmad-bhāgavatam 6.15.11
grāmya-kathā
conversaciones corrientes de la gente común — CC Antya-līlā 6.236
grāmya
mundana — Śrīmad-bhāgavatam 3.5.12
convencional — Śrīmad-bhāgavatam 3.28.3
material — Śrīmad-bhāgavatam 4.28.55
del apego material — Śrīmad-bhāgavatam 6.11.21
grāmya-sukha-icchayā
por el deseo de felicidad material — Śrīmad-bhāgavatam 4.2.22
grāmya-vaidagdhyayā
experto en satisfacer los deseos materiales — Śrīmad-bhāgavatam 5.2.17
grāmya-kathā-vighātaḥ
razón por la cual no hay posibilidad de hablar de temas mundanos — Śrīmad-bhāgavatam 5.12.13
grāmya-upabhogena
por la complacencia material de los sentidos — Śrīmad-bhāgavatam 5.14.2
grāmya-karmaṇā
por actividades materiales de complacencia de los sentidos — Śrīmad-bhāgavatam 5.14.31
grāmya-sukhe
en complacencia de los sentidos — Śrīmad-bhāgavatam 6.11.5
grāmya-paśoḥ
de un animal como un cerdo o un perro — Śrīmad-bhāgavatam 6.15.16
grāmya-īhā-uparamaḥ
no participar en actividades supuestamente filantrópicas — Śrīmad-bhāgavatam 7.11.8-12
grāmya-vārtā
de temas mundanos — CC Madhya-līlā 4.179
conversaciones corrientes — CC Madhya-līlā 22.120
noticias corrientes — CC Antya-līlā 6.236
temas corrientes — CC Antya-līlā 13.132
saba grāmya-lokera
de toda la gente del lugar — CC Madhya-līlā 18.6
grāmya-vyavahāre
en la vida corriente — CC Madhya-līlā 20.100
grāmya-kavira
de un poeta que escribe poesía que trata de la relación entre hombre y mujer — CC Antya-līlā 5.107