Skip to main content

Word for Word Index

ajuṣṭa-grāmya-viṣayāu
para tener relaciones sexuales y engendrar un hijo como Yo — Śrīmad-bhāgavatam 10.3.39
grāmya-buddhīnām
obsesionados con la conciencia material temporal — Śrīmad-bhāgavatam 6.15.11
grāmya
mundana — Śrīmad-bhāgavatam 3.5.12
convencional — Śrīmad-bhāgavatam 3.28.3
material — Śrīmad-bhāgavatam 4.28.55
del apego material — Śrīmad-bhāgavatam 6.11.21
grāmya-sukha-icchayā
por el deseo de felicidad material — Śrīmad-bhāgavatam 4.2.22
grāmya-vaidagdhyayā
experto en satisfacer los deseos materiales — Śrīmad-bhāgavatam 5.2.17
grāmya-kathā-vighātaḥ
razón por la cual no hay posibilidad de hablar de temas mundanos — Śrīmad-bhāgavatam 5.12.13
grāmya-upabhogena
por la complacencia material de los sentidos — Śrīmad-bhāgavatam 5.14.2
grāmya-karmaṇā
por actividades materiales de complacencia de los sentidos — Śrīmad-bhāgavatam 5.14.31
grāmya-sukhe
en complacencia de los sentidos — Śrīmad-bhāgavatam 6.11.5
grāmya-paśoḥ
de un animal como un cerdo o un perro — Śrīmad-bhāgavatam 6.15.16
grāmya-īhā-uparamaḥ
no participar en actividades supuestamente filantrópicas — Śrīmad-bhāgavatam 7.11.8-12