Word for Word Index
- advaita-ācārya-gosāñi
- Advaita Ācārya — CC Antya-līlā 7.17
- Advaita Ācārya Gosvāmī — CC Antya-līlā 10.4
- advaita ācārya gosāñi
- Śrī Advaita Ācārya Gosāñi — CC Ādi-līlā 3.74
- avadhūta-gosāñi
- Nityānanda Prabhu — CC Madhya-līlā 16.39
- raghunātha-bhaṭṭa-gosāñi
- Raghunātha Bhaṭṭa Gosvāmī — CC Madhya-līlā 18.49
- bhugarbha gosāñi
- Bhugarbha Gosāñi — CC Ādi-līlā 8.68
- bhāratī-gosāñi
- Brahmānanda Bhāratī, Mi maestro espiritual. — CC Madhya-līlā 10.155
- Brahmānanda Bhāratī — CC Madhya-līlā 10.183, CC Antya-līlā 14.90
- bhūgarbha-gosāñi
- Bhūgarbha Gosāñi — CC Madhya-līlā 18.50
- bhūgarbha gosāñi
- Bhūgarbha Gosāñi — CC Ādi-līlā 12.82
- rūpa-gosāñi-bhṛtya
- el sirviente de Śrīla Rūpa Gosvāmī. — CC Antya-līlā 19.101
- caitanya-gosāñi
- el Señor Caitanya Mahāprabhu. — CC Ādi-līlā 2.9
- Śrī Caitanya Mahāprabhu — CC Ādi-līlā 5.143, CC Ādi-līlā 12.16, CC Madhya-līlā 25.45, CC Madhya-līlā 25.163, CC Antya-līlā 2.62
- el Señor Śrī Caitanya Mahāprabhu — CC Ādi-līlā 6.52
- Śrī Caitanya Mahāprabhu. — CC Ādi-līlā 10.40
- el Señor Caitanya Mahāprabhu — CC Ādi-līlā 12.18
- Caitanya Mahāprabhu — CC Ādi-līlā 17.295
- el Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 1.27, CC Madhya-līlā 6.94
- el amo supremo, el Señor Caitanya Mahāprabhu. — CC Madhya-līlā 1.27
- Śrī Caitanya Mahāprabhu — CC Antya-līlā 5.114
- al Señor Caitanya. — CC Antya-līlā 12.10
- Śrī Caitanya Mahāprabhu. — CC Antya-līlā 14.62
- śrī-caitanya-gosāñi
- Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 19.32
- kṛṣṇa-caitanya-gosāñi
- el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu — CC Antya-līlā 2.67
- śrī-kṛṣṇa-caitanya gosāñi
- Śrī Caitanya Mahāprabhu — CC Ādi-līlā 4.222, CC Ādi-līlā 4.225
- caitanya gosāñi
- el Señor Caitanya Mahāprabhu — CC Ādi-līlā 2.110
- el Señor Śrī Caitanya Mahāprabhu — CC Antya-līlā 6.123
- gosāñi calila
- Sanātana Gosvāmī partió. — CC Madhya-līlā 20.44
- gosāñi calilā
- Śrī Caitanya Mahāprabhu se fue del lugar — CC Antya-līlā 1.53
- dui gosāñi
- los dos gosāñis (Caitanya Mahāprabhu y Advaita Prabhu) — CC Ādi-līlā 12.21
- gosāñi-dāsa
- de nombre Gosāñi dāsa — CC Ādi-līlā 8.74, CC Ādi-līlā 8.76
- gadādhara paṇḍita-gosāñi
- los descendientes o sucesión discipular de Gadādhara Paṇḍita — CC Ādi-līlā 10.15
- sūta gosāñi
- Sūta Gosvāmī — CC Ādi-līlā 2.69
- gosāñi sanātana
- Sanātana Gosvāmī — CC Madhya-līlā 1.36
- śrī-jīva-gosāñi
- Śrīla Jīva Gosvāmī Prabhupāda — CC Madhya-līlā 1.42
- Śrī Jīva Gosvāmī — CC Madhya-līlā 18.50
- pāile gosāñi
- habéis obtenido el refugio de los pies de loto del Señor Caitanya Mahāprabhu. — CC Madhya-līlā 1.220
- purī-gosāñi
- Mādhavendra Purī — CC Madhya-līlā 4.75, CC Madhya-līlā 4.83, CC Madhya-līlā 4.91, CC Madhya-līlā 4.103, CC Madhya-līlā 4.105, CC Madhya-līlā 4.119, CC Madhya-līlā 4.135, CC Madhya-līlā 17.177, CC Antya-līlā 8.19
- Paramānanda Purī — CC Madhya-līlā 9.170, CC Madhya-līlā 10.128, CC Madhya-līlā 12.156, CC Antya-līlā 2.129, CC Antya-līlā 2.134
- Īśvara Purī — CC Madhya-līlā 10.136