Skip to main content

Word for Word Index

go-vṛṣam
el toro que transporta al Señor Śiva — Śrīmad-bhāgavatam 4.18.23-24
go-rasān
otros productos lácteos — Śrīmad-bhāgavatam 4.19.8
go-khara-vat
como una vaca o un asno — Śrīmad-bhāgavatam 5.10.1
go-viprān
a las vacas y a los brāhmaṇasŚrīmad-bhāgavatam 6.18.52
las vacas y los brāhmaṇasŚrīmad-bhāgavatam 8.4.17-24
go-pālaḥ
cuidando vacas — Śrīmad-bhāgavatam 9.2.3
go-mūtra-yāvakam
comer cebada hervida en orina de vaca — Śrīmad-bhāgavatam 9.10.34
go-mūtreṇa
con la orina de las vacas — Śrīmad-bhāgavatam 10.6.20
go-rajasā
con el polvo que levantan las vacas al andar — Śrīmad-bhāgavatam 10.6.20
go-vraje
en la vaquería — Śrīmad-bhāgavatam 10.8.10
kṛtrima-go-vṛṣaiḥ
disfrazarse de vacas y bueyes — Śrīmad-bhāgavatam 10.11.39-40
go-vatsān
todos los terneros — Śrīmad-bhāgavatam 10.11.45
ātma-go-vatsān
ahora expandido en forma de terneros que también eran Él mismo — Śrīmad-bhāgavatam 10.13.20
go-gopīnām
tanto para las vacas como para las gopīs, las esposas de los pastores — Śrīmad-bhāgavatam 10.13.25
go-vrajaḥ
rebaño de vacas — Śrīmad-bhāgavatam 10.13.30
go-vatsaiḥ
junto con los terneros — Śrīmad-bhāgavatam 10.13.32
go-vadha
la matanza de vacas — CC Ādi-līlā 17.157
matanza de vacas — CC Ādi-līlā 17.158, CC Ādi-līlā 17.159, CC Ādi-līlā 17.163
matanza de vacas. — CC Ādi-līlā 17.159
go-vadhera
para la matanza de vacas — CC Ādi-līlā 17.158
go-vadhī
aquel que mata una vaca — CC Ādi-līlā 17.166
go-maya
el excremento de vaca — CC Madhya-līlā 6.136
go-samāje
al lugar llamado Go-samāja — CC Madhya-līlā 9.75
go-pati
del dios del Sol — CC Madhya-līlā 19.98
go-śālā
el establo — CC Antya-līlā 3.153
go-vadha kare
que matan vacas — CC Antya-līlā 3.155
go-maya-jale
con una mezcla de agua y bosta de vaca — CC Antya-līlā 3.158