Skip to main content

Word for Word Index

caṭaka-giri
la colina de arena Caṭaka-parvata — CC Antya-līlā 14.119
giri-daryām
en una cueva de una montaña — Śrīmad-bhāgavatam 5.24.23
giri-dhātu
algunos minerales de las colinas — CC Madhya-līlā 14.204
varṣa-giri-droṇīṣu
los valles entre las montañas que delimitan las fronteras de las regiones — Śrīmad-bhāgavatam 5.17.13
meru-ādi-giri-duhitaraḥ
hijas de las montañas, comenzando con Meru — Śrīmad-bhāgavatam 5.17.10
giri
de montañas — Śrīmad-bhāgavatam 3.30.27, Śrīmad-bhāgavatam 6.10.26
de las montañas — Śrīmad-bhāgavatam 4.18.29
por colinas y montañas — Śrīmad-bhāgavatam 5.1.40
montañas — Śrīmad-bhāgavatam 5.5.30, Śrīmad-bhāgavatam 5.17.6, CC Ādi-līlā 8.5
de una montaña — Śrīmad-bhāgavatam 5.26.28
montaña (la montaña Trikūṭa) — Śrīmad-bhāgavatam 8.4.17-24
con picos de montañas — Śrīmad-bhāgavatam 9.10.20
en las palabras o el habla — El upadeśāmṛta 5
giri-kānana
en las montañas y los bosques — Śrīmad-bhāgavatam 4.14.46
giri-śam
el Señor de la montaña Kailāsa — Śrīmad-bhāgavatam 4.30.2
giri-kandare
en una cueva de la montaña — Śrīmad-bhāgavatam 5.13.18
giri-kandara-prāye
similar a las tenebrosas cuevas de las montañas. — Śrīmad-bhāgavatam 5.14.33
kula-giri-rājaḥ
la más famosa entre las montañas famosas — Śrīmad-bhāgavatam 5.16.7
giri-śikhara-sthūlāni
tan voluminosos como picos de montañas — Śrīmad-bhāgavatam 5.16.16
mandara-giri-śikharāt
desde las cumbres de la montaña Mandara — Śrīmad-bhāgavatam 5.16.17
giri-śikharāt
del pico de la montaña Kumuda — Śrīmad-bhāgavatam 5.17.8
giri-śikharam
al pico de la montaña Nīla — Śrīmad-bhāgavatam 5.17.8
giri-kūṭāni
las cumbres de montañas — Śrīmad-bhāgavatam 5.17.9
giri-vare
gran montaña — Śrīmad-bhāgavatam 5.20.40
mānasottara-giri
de la montaña llamada Mānasottara — Śrīmad-bhāgavatam 5.21.7
sa-giri-sarit-samudra-sattvam
con muchas montañas, árboles, océanos y entidades vivientes — Śrīmad-bhāgavatam 5.25.12
giri-rāṭ
las montañas Himālayas — Śrīmad-bhāgavatam 6.12.27-29
el rey de las montañas — Śrīmad-bhāgavatam 8.7.12
giri-śṛṅgam
el pico de una montaña — Śrīmad-bhāgavatam 6.12.32
giri-kandara
como las cuevas de una montaña — Śrīmad-bhāgavatam 7.8.19-22
como cuevas de montaña — Śrīmad-bhāgavatam 10.6.15-17
tat-giri
de aquella montaña (Trikūṭa) — Śrīmad-bhāgavatam 8.2.20
giri-īśaḥ
el Señor Śiva — Śrīmad-bhāgavatam 8.5.39
giri-pāta
debido a la caída de la montaña Mandara — Śrīmad-bhāgavatam 8.6.37
giri-tra
¡oh, rey de las montañas! — Śrīmad-bhāgavatam 8.7.31
giri-kūṭa-vat
que parecía tan pesado como el pico de una montaña. — Śrīmad-bhāgavatam 10.7.18
giri-śṛṅga
como el pico de una montaña — Śrīmad-bhāgavatam 10.12.17
giri govardhana
a la colina Govardhana. — CC Madhya-līlā 4.21
ṛṣyamūka-giri
en el monte Ṛṣyamūka — CC Madhya-līlā 9.311
ārindā-giri kare
actúa como recaudador en jefe de los impuestos — CC Antya-līlā 3.191