Skip to main content

Word for Word Index

ahaḥ-gaṇān
días y días — Śrīmad-bhāgavatam 9.14.25
amara-gaṇān
a todos los semidioses — Śrīmad-bhāgavatam 10.1.26
bha-gaṇān
astros luminosos — Śrīmad-bhāgavatam 3.17.14
bhakta-gaṇān
todos los devotos — CC Ādi-līlā 10.7
bhūta-gaṇān
fantasmas — Bg. 17.4
los fantasmas — Śrīmad-bhāgavatam 4.4.10
a las entidades vivientes fantasmales — Śrīmad-bhāgavatam 8.1.26
sva-gaṇān ca
y sus acompañantes — Śrīmad-bhāgavatam 8.12.22
deva-gaṇān
los semidioses — Śrīmad-bhāgavatam 3.17.23, Śrīmad-bhāgavatam 8.20.25-29
a los semidioses — Śrīmad-bhāgavatam 8.7.11
marut-gaṇān
los semidioses. — Śrīmad-bhāgavatam 2.3.8
pitṛ-gaṇān
los habitantes de los planetas Pitā — Śrīmad-bhāgavatam 2.10.37-40
y a los pitāsŚrīmad-bhāgavatam 3.20.42
gaṇān
muchos — Śrīmad-bhāgavatam 3.3.22
las legiones de. — Śrīmad-bhāgavatam 3.20.38
legiones — Śrīmad-bhāgavatam 3.20.42
a los devotos — CC Ādi-līlā 11.4
a todos los seguidores — CC Ādi-līlā 12.3
sura-gaṇān
los semidioses — Śrīmad-bhāgavatam 4.1.57
a los semidioses — Śrīmad-bhāgavatam 6.11.6, Śrīmad-bhāgavatam 8.12.1-2
sa-gaṇān
con sus secuaces — Śrīmad-bhāgavatam 6.11.17
marutām gaṇān
los Maruts. — Śrīmad-bhāgavatam 6.18.64
śruti-gaṇān
todos losVedas (Sāma, Yajur, Ṛg y Atharva) — Śrīmad-bhāgavatam 7.9.37
las instrucciones de los VedasŚrīmad-bhāgavatam 8.14.4