Skip to main content

Word for Word Index

dvi-lakṣa-yojana-antara-gatāḥ
situado a una distancia de 2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.15
antaḥ-gatāḥ
se juntan — Śrīmad-bhāgavatam 3.11.41
gatāḥ
habiendo logrado. — Bg. 8.15
alcanzan. — Bg. 14.1
se va — Bg. 15.3-4
obtuvieron — Śrīmad-bhāgavatam 1.9.39
ha ido — Śrīmad-bhāgavatam 1.14.7
ido — Śrīmad-bhāgavatam 3.17.29
lograron. — Śrīmad-bhāgavatam 4.24.4
han alcanzado. — Śrīmad-bhāgavatam 4.30.20
hemos alcanzado — Śrīmad-bhāgavatam 4.30.38
han ido — Śrīmad-bhāgavatam 6.2.31
seguir — Śrīmad-bhāgavatam 6.5.33
obtenidas. — Śrīmad-bhāgavatam 7.7.54
en nuestra visión — Śrīmad-bhāgavatam 8.6.13
habían alcanzado — Śrīmad-bhāgavatam 8.21.2-3
hemos obtenido — Śrīmad-bhāgavatam 9.15.39
alcanzaron — Śrīmad-bhāgavatam 9.21.19-20
regresar — Śrīmad-bhāgavatam 10.6.31
alcanzado. — CC Ādi-līlā 5.35
gatāḥ na
no pudieron alcanzar — Śrīmad-bhāgavatam 8.19.23
sarva-gatāḥ
omnipresentes — CC Madhya-līlā 19.143