Skip to main content

Word for Word Index

gatim
posición — Śrīmad-bhāgavatam 4.12.41
avance, destino — Śrīmad-bhāgavatam 4.23.38
logro — Śrīmad-bhāgavatam 4.24.3
actividades. — Śrīmad-bhāgavatam 4.24.59
verdadera posición. — Śrīmad-bhāgavatam 4.28.61
posición constitucional — Śrīmad-bhāgavatam 4.29.80
el objetivo supremo de la vida — Śrīmad-bhāgavatam 4.31.31
las características o el verdadero comportamiento — Śrīmad-bhāgavatam 5.10.20
a un estado — Śrīmad-bhāgavatam 6.7.16
el destino — Śrīmad-bhāgavatam 6.11.21, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 8.3.19, Śrīmad-bhāgavatam 9.2.35-36, Śrīmad-bhāgavatam 9.4.12, Śrīmad-bhāgavatam 9.8.30, Śrīmad-bhāgavatam 9.19.25, CC Madhya-līlā 22.98
al destino — Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 9.9.36
verdadera posición — Śrīmad-bhāgavatam 6.15.26
el progreso — Śrīmad-bhāgavatam 6.16.61-62, Śrīmad-bhāgavatam 8.7.26, Śrīmad-bhāgavatam 8.22.17
senda de liberación — Śrīmad-bhāgavatam 7.1.30
perfección — Śrīmad-bhāgavatam 7.8.45
actividades trascendentales — Śrīmad-bhāgavatam 7.9.39
elevación al mundo espiritual. — Śrīmad-bhāgavatam 8.4.25
el objetivo de la vida — Śrīmad-bhāgavatam 8.24.51
las actividades — Śrīmad-bhāgavatam 9.23.25
el mejor destino — Śrīmad-bhāgavatam 10.12.39
el progreso — CC Antya-līlā 14.16
svaḥ-gatim
pasaje al cielo — Bg. 9.20
vīra-gatim
el destino que merecen los guerreros — Śrīmad-bhāgavatam 1.7.13-14
viṣṇu-gatim
conocimiento acerca de Viṣṇu — Śrīmad-bhāgavatam 1.18.23
ātma-gatim
iluminación espiritual — Śrīmad-bhāgavatam 2.7.3
sva-gatim
en Su propia morada — Śrīmad-bhāgavatam 3.13.49
el que conoce su verdadero interés personal — Śrīmad-bhāgavatam 8.24.50
nṛ-gatim
la forma humana de vida — Śrīmad-bhāgavatam 3.15.24
yoga-gatim
poder yóguico — Śrīmad-bhāgavatam 3.23.35
el destino de la práctica del yoga místico — Śrīmad-bhāgavatam 4.24.4
jīva-gatim
la verdadera naturaleza de la entidad viviente — Śrīmad-bhāgavatam 3.31.47
īśvara-gatim
el proceso del Supremo — Śrīmad-bhāgavatam 4.8.29
tat-gatim
a Su morada — Śrīmad-bhāgavatam 4.31.24
yogeśvara-gatim
el sendero que siguió Yogeśvara (Kṛṣṇa) al penetrar las cubiertas del universo — Śrīmad-bhāgavatam 5.20.42
paramām gatim
de regreso al hogar, de vuelta a Dios. — Śrīmad-bhāgavatam 6.17.41
de vuelta al hogar, a Dios, la morada suprema. — Śrīmad-bhāgavatam 8.24.60
pārṣada-gatim
la posición de sirviente personal del Señor — Śrīmad-bhāgavatam 8.4.13
pauruṣīm gatim
la situación del ser humano — Śrīmad-bhāgavatam 8.22.25
parām gatim
a la perfección suprema, de regreso al hogar, de vuelta a Dios. — Śrīmad-bhāgavatam 8.23.30
karma-gatim
las reacciones de las actividades fruitivas — Śrīmad-bhāgavatam 10.1.40