Skip to main content

Word for Word Index

anta-gatam
erradicado por completo — Bg. 7.28
eṣām antaḥ-gatam
en el interior de las montañas — Śrīmad-bhāgavatam 10.12.22
añjali-gatām
en el agua contenida en las manos del rey — Śrīmad-bhāgavatam 8.24.13
sarva-gatam
omnipresente — Bg. 3.15, Śrīmad-bhāgavatam 7.2.43
omnipresente — Bg. 13.33
āditya-gatam
en la luz del Sol — Bg. 15.12
gatam
se extendió por. — Śrīmad-bhāgavatam 1.12.5
superó — Śrīmad-bhāgavatam 3.2.13
se había ido — Śrīmad-bhāgavatam 4.13.48
haber venido — Śrīmad-bhāgavatam 4.27.21
obtuvo — Śrīmad-bhāgavatam 5.9.1-2
ido — Śrīmad-bhāgavatam 5.21.8-9
abandonado. — Śrīmad-bhāgavatam 6.10.12
que han ido — Śrīmad-bhāgavatam 6.14.26
regresó — Śrīmad-bhāgavatam 7.2.37
alcanzaron — Śrīmad-bhāgavatam 9.2.17
padecida — Śrīmad-bhāgavatam 9.22.36
así quedó — Śrīmad-bhāgavatam 10.10.26
que había quedado — Śrīmad-bhāgavatam 10.11.4
que habían ido — Śrīmad-bhāgavatam 10.11.12
utpatha-gatam
desviándose del sendero de la virtud — Śrīmad-bhāgavatam 2.7.9
ātma-gatam
contenido en su interior — Śrīmad-bhāgavatam 3.26.20
fundido en Tu propio ser — Śrīmad-bhāgavatam 7.8.43
yajña-gatam
estar presente en el sacrificio — Śrīmad-bhāgavatam 4.3.24
manaḥ-gatam
con simplemente pensar en el Señor — Śrīmad-bhāgavatam 4.8.59-60
en tu mente — Śrīmad-bhāgavatam 4.12.7
āsana-gatam
elevado al trono — Śrīmad-bhāgavatam 4.14.3
vaśa-gatam
bajo su control — Śrīmad-bhāgavatam 4.26.26
koṣṭha-gatam
situado en el vientre — Śrīmad-bhāgavatam 6.18.53
yajña-vāstu-gatam
las cosas pertenecientes al recinto de sacrificios — Śrīmad-bhāgavatam 9.4.8
tat-gatam
estando atraída por ella — Śrīmad-bhāgavatam 9.18.23
vatsa-yūtha-gatam
cuando el demonio se mezcló con todos los demás terneros — Śrīmad-bhāgavatam 10.11.42
mat-manaḥ-gatam
la intención de Mi mente — CC Ādi-līlā 4.213
smaraṇa-patha-gatam
que ha entrado en la senda del recuerdo — CC Antya-līlā 3.60
śrotra-mūlam gatam
que ha entrado en las raíces del oído — CC Antya-līlā 3.60
gatām
habiendo ido — Śrīmad-bhāgavatam 1.3.7
viṣama-gatām
haciéndose desigual — Śrīmad-bhāgavatam 5.10.2
śruti-gatām
recibidas por vía auditiva — CC Madhya-līlā 8.67