Skip to main content

Word for Word Index

tat-antara-gataḥ
ahora se enredó con las actividades de Kṛṣṇa, que estaba disfrutando del pasatiempo de almorzar con Sus pastorcillos de vacas — Śrīmad-bhāgavatam 10.13.15
antaḥ-gataḥ
interno — Śrīmad-bhāgavatam 3.8.13
penetró en — Śrīmad-bhāgavatam 3.15.43
Él está siempre en lo más profundo del corazón — Śrīmad-bhāgavatam 10.12.39
gataḥ api
aunque elevada. — Śrīmad-bhāgavatam 5.14.41
deha-gataḥ api
aunque aparece con forma humana — Śrīmad-bhāgavatam 5.19.12
arvāk-gataḥ
a pesar de entrar — Śrīmad-bhāgavatam 3.8.19
samadhi-gataḥ asmi
he pasado por el trance en la meditación — Śrīmad-bhāgavatam 1.9.42
aṇḍa-madhya-gataḥ
situado en el centro del universo — Śrīmad-bhāgavatam 5.20.43
brahmāvarta-gataḥ
cuando llegó al lugar conocido como Brahmāvarta (que algunos identifican con Birmania, y otros sitúan cerca de Kanpura, en Uttar Pradesh, India) — Śrīmad-bhāgavatam 5.4.19
kāla-cakra-gataḥ
situado en la rueda del tiempo — Śrīmad-bhāgavatam 5.22.5
deha-gataḥ
situado en lo más hondo del corazón — Śrīmad-bhāgavatam 6.4.34
dentro del cuerpo — Śrīmad-bhāgavatam 7.2.43
madhyam-dina-gataḥ
en el cenit — Śrīmad-bhāgavatam 8.18.6
sarva-gataḥ
que está en el corazón de todos — Śrīmad-bhāgavatam 8.1.18
gataḥ
ido. — Śrīmad-bhāgavatam 1.1.23
habiendo ido. — Śrīmad-bhāgavatam 1.8.47
habiéndose ido — Śrīmad-bhāgavatam 1.10.36
situado allí — Śrīmad-bhāgavatam 1.12.7
ido — Śrīmad-bhāgavatam 1.13.33
se ha ido. — Śrīmad-bhāgavatam 1.13.51
iba. — Śrīmad-bhāgavatam 1.15.44
habiendo ido a. — Śrīmad-bhāgavatam 2.2.21
pasando por — Śrīmad-bhāgavatam 2.2.24
logrado por — Śrīmad-bhāgavatam 2.2.31
alcanzó. — Śrīmad-bhāgavatam 2.4.3-4, CC Antya-līlā 20.157
soportó — Śrīmad-bhāgavatam 3.2.3
ido — Śrīmad-bhāgavatam 3.7.17, Śrīmad-bhāgavatam 5.14.5, Śrīmad-bhāgavatam 6.5.13, Śrīmad-bhāgavatam 6.14.58
va. — Śrīmad-bhāgavatam 3.14.43
está situado — Śrīmad-bhāgavatam 3.15.46
hemos obtenido — Śrīmad-bhāgavatam 3.15.46
ido. — Śrīmad-bhāgavatam 3.30.17
ido a. — Śrīmad-bhāgavatam 3.31.24
fue. — Śrīmad-bhāgavatam 4.9.1
habiendo llegado allí. — Śrīmad-bhāgavatam 4.9.25
partió — Śrīmad-bhāgavatam 4.10.4, Śrīmad-bhāgavatam 9.1.42
te fuiste — Śrīmad-bhāgavatam 4.11.28
se fue — Śrīmad-bhāgavatam 4.13.47, Śrīmad-bhāgavatam 6.16.12
habiéndose ido — Śrīmad-bhāgavatam 4.14.29
obtuvo. — Śrīmad-bhāgavatam 4.17.5