Skip to main content

Word for Word Index

aṣṭamaḥ garbhaḥ
el octavo embarazo — Śrīmad-bhāgavatam 10.8.8-9
garbhaḥ
embrión — Bg. 3.38, Śrīmad-bhāgavatam 1.8.10
vientre — Śrīmad-bhāgavatam 1.12.1
energía total — Śrīmad-bhāgavatam 3.6.7
entrañas — Śrīmad-bhāgavatam 3.15.10
la cría — Śrīmad-bhāgavatam 5.8.5
embrión — Śrīmad-bhāgavatam 6.14.31, Śrīmad-bhāgavatam 10.2.4-5
el embrión — Śrīmad-bhāgavatam 6.18.65, Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 10.2.15
el niño dentro del vientre — Śrīmad-bhāgavatam 6.18.76
embarazo — Śrīmad-bhāgavatam 10.1.34
veda-garbhaḥ
aquel que está imbuido de conocimiento védico desde que nació — Śrīmad-bhāgavatam 2.4.25
Brahmā, el receptáculo de los VedasŚrīmad-bhāgavatam 3.12.1
el depositario de los VedasŚrīmad-bhāgavatam 3.32.12-15
el Señor Brahmā — Śrīmad-bhāgavatam 8.18.16
hiraṇya-garbhaḥ
el Señor Brahmā — Śrīmad-bhāgavatam 5.19.13
conocido como Hiraṇyagarbha — Śrīmad-bhāgavatam 5.20.44
aquel que mantiene el universo dentro de su abdomen — Śrīmad-bhāgavatam 7.3.32
la manifestación hiraṇyagarbhaCC Ādi-līlā 2.53
pṛśni-garbhaḥ
conocido por haber nacido de Pṛśni — Śrīmad-bhāgavatam 10.3.41