Word for Word Index
- garbham
- embarazo — Bg. 14.3
- embrión — Śrīmad-bhāgavatam 1.8.14
- embarazo — Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 4.13.38, Śrīmad-bhāgavatam 6.14.30, Śrīmad-bhāgavatam 9.23.38, Śrīmad-bhāgavatam 9.24.35
- vientre — Śrīmad-bhāgavatam 3.24.2, Śrīmad-bhāgavatam 3.24.18
- semen — Śrīmad-bhāgavatam 6.18.55
- el embrión — Śrīmad-bhāgavatam 6.18.62, Śrīmad-bhāgavatam 6.18.71, Śrīmad-bhāgavatam 10.2.8
- preñez — Śrīmad-bhāgavatam 8.17.24
- el niño dentro del vientre — Śrīmad-bhāgavatam 9.9.39
- al hijo dentro del abdomen — Śrīmad-bhāgavatam 9.20.36
- ratna-garbham
- océano. — Śrīmad-bhāgavatam 3.8.30
- veda-garbham
- al depositario de la sabiduría védica — Śrīmad-bhāgavatam 3.13.6
- el depositario de los Vedas. — Śrīmad-bhāgavatam 3.33.8
- hiraṇya-garbham
- al Señor Brahmā — Śrīmad-bhāgavatam 5.1.9
- śamī-garbham
- que crecía en el seno del árbol śamī — Śrīmad-bhāgavatam 9.14.44-45