Skip to main content

Word for Word Index

kañja-garbha-aruṇa-īkṣaṇām
con ojos rosados como el interior de una flor de loto — Śrīmad-bhāgavatam 8.6.3-7
garbha-bhūḥ
las profundidades — CC Antya-līlā 1.138
deva-garbhā
Devagarbhā — Śrīmad-bhāgavatam 5.20.15
dhṛta-eka-garbha
que conciben un hijo — Śrīmad-bhāgavatam 5.17.12
garbha-udaka-śāyī-dvārā
por parte del Señor Garbhodakaśāyī Viṣṇu — CC Madhya-līlā 20.303
garbha
vientre — Śrīmad-bhāgavatam 1.12.7
vientre — Śrīmad-bhāgavatam 4.8.12
el vientre — Śrīmad-bhāgavatam 4.14.10
embarazo — CC Ādi-līlā 13.87
veda-garbha
impregnado con los VedasŚrīmad-bhāgavatam 2.9.20
¡oh, tú, que tienes la profundidad de toda la sabiduría védica! — Śrīmad-bhāgavatam 3.9.29
padma-garbha
el interior de un loto — Śrīmad-bhāgavatam 3.28.13
sva-garbha-jātam
nacidos de su vientre — Śrīmad-bhāgavatam 5.9.7
taṇḍula-garbha-randhiḥ
el interior del arroz que hay en la leche queda hervido — Śrīmad-bhāgavatam 5.10.22
nija-garbha-sambhavam
nacido de su propio vientre — Śrīmad-bhāgavatam 8.18.11
garbha-sambhavam
embarazo — Śrīmad-bhāgavatam 9.18.34
garbha-sambandhaḥ
relacionado con el vientre — Śrīmad-bhāgavatam 10.1.8
garbha-sambhūtam
los hijos nacidos del vientre — Śrīmad-bhāgavatam 10.1.65-66
garbha-saṅkarṣaṇāt
porque será llevado del vientre de Devakī al de Rohiṇī — Śrīmad-bhāgavatam 10.2.13
garbha-gaḥ
vino a mi vientre — Śrīmad-bhāgavatam 10.3.31
garbha-janma
el parto — Śrīmad-bhāgavatam 10.4.2
śacī-garbha
del seno de Śrīmatī Śacī-devī — CC Ādi-līlā 1.6
del seno de Śacī-devī — CC Ādi-līlā 4.230
el seno de Śacī — CC Ādi-līlā 4.271-272
garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu, que yace en el océano Garbhodaka del universo — CC Ādi-līlā 1.7, CC Ādi-līlā 5.7
śrīla-garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu — CC Ādi-līlā 1.10, CC Ādi-līlā 5.93
garbha-udaka
Garbhodakaśāyī Viṣṇu — CC Ādi-līlā 2.49
garbha-udaka-śāyī
Garbhodakaśāyī Viṣṇu — CC Ādi-līlā 2.51
el Señor Garbhodakaśāyī Viṣṇu — CC Madhya-līlā 20.292
garbha-uda
en el océano conocido como Garbhodaka, dentro del universo — CC Ādi-līlā 5.76
hiraṇya-garbha
Hiraṇyagarbha — CC Ādi-līlā 5.106
gārbha
embrionario — Śrīmad-bhāgavatam 3.7.27