Skip to main content

Word for Word Index

vṛtra-gadā-abhimṛṣṭaḥ
golpeado por la maza que empuñaba Vṛtrāsura — Śrīmad-bhāgavatam 6.11.11
śaṅkha-gadā-abja-cakraḥ
adornados con la caracola, la maza, la flor de loto y el disco — Śrīmad-bhāgavatam 8.18.1
gadā-bhṛtaḥ
la Personalidad de Dios — Śrīmad-bhāgavatam 2.2.13
del Señor Viṣṇu, el que lleva una maza — Śrīmad-bhāgavatam 4.15.9-10
gadā-bhṛtā
la Personalidad de Dios. — Śrīmad-bhāgavatam 1.13.10
la Suprema Personalidad de Dios, el portador de la maza. — Śrīmad-bhāgavatam 4.21.28-29
por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.5.9
śaṅkha-cakra-gadā-dharaḥ
llevando las armas trascendentales: la caracola, el disco y la maza. — Śrīmad-bhāgavatam 6.9.28
sosteniendo la caracola, el disco, la maza y la flor de loto. — Śrīmad-bhāgavatam 8.17.4
śaṅkha-cakra-gadā-padma
de la caracola, el disco, la maza y la flor de loto — Śrīmad-bhāgavatam 10.3.30
śaṅkha-cakra-gadā-dharā
y con las armas de Viṣṇu (caracola, disco y maza) — Śrīmad-bhāgavatam 10.4.10-11
śaṅkha-cakra-gadā-rājīva-pāṇayaḥ
con la caracola, el disco, la maza y la flor de loto en Sus manos — Śrīmad-bhāgavatam 10.13.47-48
gadā-dharam
y con una maza en la mano — Śrīmad-bhāgavatam 2.2.8
gadā-dharaḥ
el Señor Nṛsiṁhadeva, que también lleva una maza en la mano — Śrīmad-bhāgavatam 7.8.25
gadā
por la maza — Śrīmad-bhāgavatam 1.7.13-14
pāṇim–mano con una maza — Śrīmad-bhāgavatam 1.12.9
por las mazas — Śrīmad-bhāgavatam 3.18.19
maza — Śrīmad-bhāgavatam 3.21.10, Śrīmad-bhāgavatam 3.28.13, Śrīmad-bhāgavatam 4.7.20, Śrīmad-bhāgavatam 4.8.47, Śrīmad-bhāgavatam 4.24.47-48, Śrīmad-bhāgavatam 6.1.34-36, Śrīmad-bhāgavatam 6.4.35-39, Śrīmad-bhāgavatam 6.8.12, CC Ādi-līlā 17.92
una maza — Śrīmad-bhāgavatam 4.6.1-2
mazas — Śrīmad-bhāgavatam 4.10.25
con mazas — Śrīmad-bhāgavatam 8.10.36, Śrīmad-bhāgavatam 9.10.20, Śrīmad-bhāgavatam 9.15.30
gadā-pāṇiḥ
con su poderosa maza en mano — Śrīmad-bhāgavatam 1.9.15
con una maza en la mano — Śrīmad-bhāgavatam 3.17.20
con la maza en la mano — Śrīmad-bhāgavatam 5.24.27
gadā-vegam
el mazazo — Śrīmad-bhāgavatam 3.18.15
gadā-ādibhiḥ
y con una maza y otros símbolos — Śrīmad-bhāgavatam 5.3.3
por la maza y otros símbolos — Śrīmad-bhāgavatam 5.7.7
gadā iva
como la maza — Śrīmad-bhāgavatam 6.11.19
gadā-āyudhaḥ
armado con su maza — Śrīmad-bhāgavatam 7.8.23
que llevaba su propia maza. — Śrīmad-bhāgavatam 8.19.5
gadā-prahāra-vyathitaḥ
dolorido por el golpe de la maza de Jambhāsura — Śrīmad-bhāgavatam 8.11.15
viṣṇu-gadā
la maza del Señor Viṣṇu — Śrīmad-bhāgavatam 8.20.31
gadā-pāṇim
con una maza en la mano — Śrīmad-bhāgavatam 8.23.10
gadā-ādayaḥ
hijos, comenzando con Gadā — Śrīmad-bhāgavatam 9.24.52
śaṅkha-gadā-ādi
con una caracola, una maza, un disco y una flor de loto (en esos cuatro brazos) — Śrīmad-bhāgavatam 10.3.9-10