Skip to main content

Word for Word Index

abhījya-gaṇa
los semidioses — Śrīmad-bhāgavatam 2.1.37
deva-gaṇa-adhamaḥ
el más bajo de todos los semidioses. — Śrīmad-bhāgavatam 4.2.18
pitṛ-gaṇa-adhipatiḥ
que es el príncipe de los pitāsŚrīmad-bhāgavatam 5.18.29
gandharva-apsarasaḥ, yakṣāḥ, rakṣaḥ-bhūta-gaṇa-uragāḥ, paśavaḥ, pitaraḥ, siddhāḥ, vidyādhrāḥ, cāraṇāḥ
habitantes todos de diferentes planetas — Śrīmad-bhāgavatam 2.6.13-16
maṇi-gaṇa-aṁśukaiḥ
con diversas piedras preciosas refulgentes — Śrīmad-bhāgavatam 9.11.31-34
bha-gaṇa
astros luminosos — Śrīmad-bhāgavatam 3.19.19
rakṣaḥ-gaṇa-bhojanaḥ
Rakṣogaṇa-bhojana — Śrīmad-bhāgavatam 5.26.7
bhūta-gaṇa
que son seres vivientes fantasmales — Śrīmad-bhāgavatam 5.24.17
sarva-bhūta-gaṇa-āvṛtaḥ
acompañado por toda clase de fantasmas y duendes. — Śrīmad-bhāgavatam 9.14.6
brahma-ṛṣi-gaṇa-sañjuṣṭām
llena de grandes sabios brāhmaṇasŚrīmad-bhāgavatam 8.18.18
muni-gaṇa-dayitam
que es querida a los grandes santos que la habitan — Śrīmad-bhāgavatam 5.8.30
sarva-deva-gaṇa
por todos los semidioses — Śrīmad-bhāgavatam 8.15.24, Śrīmad-bhāgavatam 9.14.7
muni-gaṇa
los grandes sabios eruditos — Śrīmad-bhāgavatam 1.9.41
ṛṣi-gaṇa
los sabios reunidos — Śrīmad-bhāgavatam 1.19.22
gaṇa
por multitudes — Śrīmad-bhāgavatam 3.21.38-39
con adornos — Śrīmad-bhāgavatam 3.21.52-54
de grupos — Śrīmad-bhāgavatam 4.29.53
de multitudes — Śrīmad-bhāgavatam 4.29.54
la esencia — Śrīmad-bhāgavatam 5.1.6
guṇa-gaṇa-āḍhyāya
dotado con innumerables virtudes — Śrīmad-bhāgavatam 3.22.22
siddha-gaṇa
de los sabios perfectos — Śrīmad-bhāgavatam 3.24.19
sura-gaṇa-īśvaraḥ
el rey de los semidioses. — Śrīmad-bhāgavatam 4.1.8
mṛga-gaṇa
manadas de ciervos — Śrīmad-bhāgavatam 4.6.10
sura-gaṇa-ādayaḥ
los semidioses y demás — Śrīmad-bhāgavatam 4.7.22
gaṇa-ādayaḥ
y gente en general — Śrīmad-bhāgavatam 4.13.48
nija-gaṇa
por compañeros personales — Śrīmad-bhāgavatam 5.1.7
guṇa-gaṇa
cualidades — Śrīmad-bhāgavatam 5.1.10
de las cualidades trascendentales — Śrīmad-bhāgavatam 5.3.4-5
¡oh, Señor, cuyas cualidades espirituales! — Śrīmad-bhāgavatam 5.3.11
guṇa-gaṇa-kathanaḥ
Él, el canto de cuyos atributos — Śrīmad-bhāgavatam 5.3.11
sva-gaṇa
los de su especie — Śrīmad-bhāgavatam 5.8.9
gaṇa-nāyakaiḥ
líderes de los sirvientes — Śrīmad-bhāgavatam 5.17.13
strī-gaṇa
de mujeres — Śrīmad-bhāgavatam 5.17.16
prāṇa-gaṇa-ātmane
la fuente original de la vida — Śrīmad-bhāgavatam 5.18.28
pāṣaṇḍa-gaṇa
de ateos que desilusionan a las personas inocentes — Śrīmad-bhāgavatam 6.8.19
gaṇa-mukhyatām
el nivel de uno de sus principales acompañantes — Śrīmad-bhāgavatam 6.18.18
rakṣaḥ-gaṇa-īśatām
el poder de gobernar a la población rākṣasa de Laṅkā — Śrīmad-bhāgavatam 9.10.32
nirmala-uḍu-gaṇa-udayam
en el que eran visibles todas las estrellas auspiciosas (en los estratos superiores del universo) — Śrīmad-bhāgavatam 10.3.1-5