Skip to main content

Word for Word Index

amara-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 4.2.4
apsaraḥ-gaṇāḥ
las hermosas mujeres de los planetas celestiales. — Śrīmad-bhāgavatam 7.10.68
asura-gaṇāḥ
y los demonios — Śrīmad-bhāgavatam 8.9.28
bha-gaṇāḥ
los astros, como el Sol, la Luna, Venus, Mercurio, Marte y Júpiter — Śrīmad-bhāgavatam 5.23.3
bhūta-gaṇāḥ
las entidades vivientes — Śrīmad-bhāgavatam 4.24.63
deva-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 4.6.1-2, Śrīmad-bhāgavatam 4.7.43, Śrīmad-bhāgavatam 6.6.9, Śrīmad-bhāgavatam 6.11.7
todos los semidioses — Śrīmad-bhāgavatam 8.11.25
devatā-gaṇāḥ
los habitantes, que reciben el nombre de semidioses — Śrīmad-bhāgavatam 8.20.19
sura-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 4.18.15, Śrīmad-bhāgavatam 6.6.45, Śrīmad-bhāgavatam 8.5.3, Śrīmad-bhāgavatam 8.9.28, Śrīmad-bhāgavatam 8.10.4, Śrīmad-bhāgavatam 8.14.2
los habitantes de los sistemas planetarios superiores — Śrīmad-bhāgavatam 7.9.8
todos los semidioses — Śrīmad-bhāgavatam 8.5.17-18
esos semidioses — Śrīmad-bhāgavatam 9.10.14
gaṇāḥ
población. — Śrīmad-bhāgavatam 3.6.29
grupos. — Śrīmad-bhāgavatam 4.15.8
grupos — Śrīmad-bhāgavatam 5.21.18
los grupos. — Śrīmad-bhāgavatam 6.6.27
todos — Śrīmad-bhāgavatam 7.15.71
esa asamblea — Śrīmad-bhāgavatam 8.5.8
todos. — Śrīmad-bhāgavatam 10.12.34
yādaḥ-gaṇāḥ
los animales acuáticos — Śrīmad-bhāgavatam 3.17.25
los seres acuáticos — Śrīmad-bhāgavatam 6.6.24-26
siddha-gaṇāḥ
los siddhasŚrīmad-bhāgavatam 4.6.41
rakṣaḥ-gaṇāḥ
los yakṣasŚrīmad-bhāgavatam 4.10.20
como rākṣasasŚrīmad-bhāgavatam 5.26.31
una horda derākṣasas (un tipo de demonios) — Śrīmad-bhāgavatam 8.10.48
srotaḥ-gaṇāḥ
las olas del disfrute sensorial — Śrīmad-bhāgavatam 4.22.39
indriya-gaṇāḥ
los sentidos — Śrīmad-bhāgavatam 4.29.6
ṛṣi-gaṇāḥ
sabios — Śrīmad-bhāgavatam 5.2.9
upadeva-gaṇāḥ
los semidioses — Śrīmad-bhāgavatam 5.16.13-14
jyotiḥ-gaṇāḥ
los astros, planetas y estrellas del cielo — Śrīmad-bhāgavatam 5.23.3
tārā-gaṇāḥ
las numerosas estrellas. — Śrīmad-bhāgavatam 5.23.7
strī-gaṇāḥ
especies de mujeres — Śrīmad-bhāgavatam 5.24.16
pitṛ-gaṇāḥ
las personas conocidas con el nombre de pitāsŚrīmad-bhāgavatam 5.26.5
marut-gaṇāḥ
los señores del viento — Śrīmad-bhāgavatam 6.3.14-15
y los Maruts — Śrīmad-bhāgavatam 8.13.4
rudra-gaṇāḥ
las expansiones del Señor Śiva — Śrīmad-bhāgavatam 6.3.14-15
sa-gaṇāḥ
con soldados — Śrīmad-bhāgavatam 6.9.19
kinnara-gaṇāḥ
los habitantes del planeta Kinnara — Śrīmad-bhāgavatam 7.8.55
muni-gaṇāḥ
todos los sabios — Śrīmad-bhāgavatam 8.11.40
vidyādhara-gaṇāḥ
los habitantes de Vidyādharaloka — Śrīmad-bhāgavatam 8.18.9-10