Skip to main content

Word for Word Index

evam
así (como antes se mencionó) — Śrīmad-bhāgavatam 9.22.16-17
sí, es correcto — Śrīmad-bhāgavatam 10.4.26
de ese modo — Śrīmad-bhāgavatam 10.8.11, Śrīmad-bhāgavatam 10.8.31, Śrīmad-bhāgavatam 10.10.12, Śrīmad-bhāgavatam 10.10.20-22, Śrīmad-bhāgavatam 10.11.37, Śrīmad-bhāgavatam 10.11.59
es así — Śrīmad-bhāgavatam 10.8.36
como las que él manifestó — Śrīmad-bhāgavatam 10.8.46
de ese modo (mientras disfrutaban de su almuerzo) — Śrīmad-bhāgavatam 10.13.12
viviendo así — Īśo 2
evam-rūpaḥ
en esta forma — Bg. 11.48
evam-vīdhaḥ
así — Bg. 11.53
evam-vidhaḥ
como eso — Bg. 11.54
así — Śrīmad-bhāgavatam 5.1.35
iti evam
conociendo esto — Bg. 14.22-25
de esta manera — Śrīmad-bhāgavatam 3.31.28
de este modo — Śrīmad-bhāgavatam 5.13.24
evam-vidhāni
(fenómenos) como este — Śrīmad-bhāgavatam 4.10.28
evam-prabhāvaḥ
que es tan poderoso — Śrīmad-bhāgavatam 5.25.13
evam-vidhāḥ
de esta clase — Śrīmad-bhāgavatam 5.26.37
evam vidhāni
de este modo — Śrīmad-bhāgavatam 7.10.70
evam vidhaḥ
de este modo — Śrīmad-bhāgavatam 7.12.16
evam ādayaḥ
incluso otras concepciones de la vida de este tipo — Śrīmad-bhāgavatam 7.15.43-44
mā evam syāt
no debería haber sido así — Śrīmad-bhāgavatam 9.1.17
evam vṛttaḥ
situado en esa orden de vida — Śrīmad-bhāgavatam 9.2.14
así ocupado (en actividades abominables) — Śrīmad-bhāgavatam 9.8.17
evam-vidhaiḥ
esas — Śrīmad-bhāgavatam 9.18.17
evam uktvā
después de hablar — Śrīmad-bhāgavatam 10.10.23
evam-vrataḥ
cuando una persona sigue el voto de cantar y bailar — CC Madhya-līlā 9.262
cuando una persona sigue un voto de cantar y bailar — CC Madhya-līlā 23.41, CC Madhya-līlā 25.141, CC Antya-līlā 3.179
evam uktaḥ
al recibir esta orden de Śrīmatī Rādhārāṇī — CC Madhya-līlā 19.207-209
evaṁ-vrataḥ
cuando una persona sigue el voto de cantar y bailar — CC Ādi-līlā 7.94
evaṁ-vidha māna
ese tipo de orgullo egoísta — CC Madhya-līlā 14.138