Skip to main content

Word for Word Index

enam
este — Bg. 2.19, Bg. 2.19, Bg. 3.41, Bg. 6.27, Bg. 15.3-4
esta (alma) — Bg. 2.21
esta alma — Bg. 2.23, Bg. 2.23, Bg. 2.23, Bg. 2.25, Bg. 2.26, Bg. 2.29, Bg. 2.29, Bg. 2.29
acerca del alma — Bg. 2.26
esto — Bg. 3.37, Bg. 15.11, Bg. 15.11
esta — Bg. 4.42
a él — Bg. 11.50, Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 3.18.28, Śrīmad-bhāgavatam 3.20.20, Śrīmad-bhāgavatam 4.14.13, Śrīmad-bhāgavatam 4.28.22, Śrīmad-bhāgavatam 5.1.9, Śrīmad-bhāgavatam 6.1.68, Śrīmad-bhāgavatam 7.2.57
este hombre — Śrīmad-bhāgavatam 1.17.10-11
este en particular — Śrīmad-bhāgavatam 2.2.12
este — Śrīmad-bhāgavatam 3.1.15, Śrīmad-bhāgavatam 9.20.37
al Señor — Śrīmad-bhāgavatam 3.18.3
al Señor Brahmā — Śrīmad-bhāgavatam 3.20.23
a Él — Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 8.5.29
esa — Śrīmad-bhāgavatam 4.11.22, Śrīmad-bhāgavatam 4.11.29
contra el Señor — Śrīmad-bhāgavatam 4.14.33
al rey — Śrīmad-bhāgavatam 4.17.16
al rey del cielo, Indra — Śrīmad-bhāgavatam 4.19.20
estas — Śrīmad-bhāgavatam 4.19.36
a él (Pṛthu) — Śrīmad-bhāgavatam 4.20.20
al rey Pṛthu — Śrīmad-bhāgavatam 4.20.34
el cervatillo — Śrīmad-bhāgavatam 5.8.14
a este — Śrīmad-bhāgavatam 5.8.24, Śrīmad-bhāgavatam 7.14.18
a este Bharata (Jaḍa Bharata) — Śrīmad-bhāgavatam 5.9.8
a este (Jaḍa Bharata) — Śrīmad-bhāgavatam 5.9.14
eso — Śrīmad-bhāgavatam 5.11.1
esa mente — Śrīmad-bhāgavatam 5.11.17
a él (Ajāmila) — Śrīmad-bhāgavatam 6.2.13
a este (a Vṛtrāsura) — Śrīmad-bhāgavatam 6.9.40
a él (a Prahlāda Mahārāja) — Śrīmad-bhāgavatam 7.5.19
aquel — Śrīmad-bhāgavatam 7.8.18
este cuerpo — Śrīmad-bhāgavatam 7.15.37
este despliegue — Śrīmad-bhāgavatam 8.15.26
a él (a Bali Mahārāja) — Śrīmad-bhāgavatam 8.15.29
contra Él — Śrīmad-bhāgavatam 8.20.12
al pobre Bali Mahārāja — Śrīmad-bhāgavatam 8.22.21
esta — Śrīmad-bhāgavatam 9.1.28
este (cuerpo) — Śrīmad-bhāgavatam 9.14.35
al rey Purūravā — Śrīmad-bhāgavatam 9.14.41
al niño — Śrīmad-bhāgavatam 10.3.12
a Kṛṣṇa — Śrīmad-bhāgavatam 10.3.23