Skip to main content

Word for Word Index

eka-ekam
una tras otra — Śrīmad-bhāgavatam 4.10.8
cada uno — Śrīmad-bhāgavatam 6.18.62
ekam
solo una — Bg. 3.2, Śrīmad-bhāgavatam 2.10.14
uno — Bg. 5.1, Bg. 5.5, Śrīmad-bhāgavatam 2.10.9, Īśo 4
el único — Śrīmad-bhāgavatam 1.2.3
solo uno — Śrīmad-bhāgavatam 1.9.42
solo — Śrīmad-bhāgavatam 3.4.6, Śrīmad-bhāgavatam 3.8.23, Śrīmad-bhāgavatam 4.14.33, Śrīmad-bhāgavatam 4.16.25
aquel que no tiene igual — Śrīmad-bhāgavatam 3.9.3
uno — Śrīmad-bhāgavatam 3.10.8, Śrīmad-bhāgavatam 3.11.19, Śrīmad-bhāgavatam 3.28.43, Śrīmad-bhāgavatam 3.32.28, Śrīmad-bhāgavatam 4.9.16, Śrīmad-bhāgavatam 4.11.29, Śrīmad-bhāgavatam 4.28.63, Śrīmad-bhāgavatam 4.31.18, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.25.9, Śrīmad-bhāgavatam 6.6.37, Śrīmad-bhāgavatam 6.12.7, Śrīmad-bhāgavatam 7.12.22, Śrīmad-bhāgavatam 7.15.3, CC Ādi-līlā 2.21
una — Śrīmad-bhāgavatam 3.28.35, Śrīmad-bhāgavatam 4.13.31, Śrīmad-bhāgavatam 5.21.13
uno y único — Śrīmad-bhāgavatam 4.7.26
unificado — Śrīmad-bhāgavatam 5.12.11
el único — Śrīmad-bhāgavatam 5.19.4, Śrīmad-bhāgavatam 8.19.19
uno sin par. — Śrīmad-bhāgavatam 6.4.30
uno (la misma Alma Suprema) — Śrīmad-bhāgavatam 7.10.12
él solo — Śrīmad-bhāgavatam 9.6.43
solo, por Sí mismo — Śrīmad-bhāgavatam 10.13.61
vedam ekam
solo un VedaŚrīmad-bhāgavatam 1.4.19
ekam hi eva
solo el único — Śrīmad-bhāgavatam 4.8.41
ekam ekam
una tras otra — Śrīmad-bhāgavatam 5.22.9
tu ekam
solo uno — Śrīmad-bhāgavatam 9.24.47-48
ekam śakaṭam
en un carro de bueyes — Śrīmad-bhāgavatam 10.11.34
ekām
uno — Śrīmad-bhāgavatam 1.8.52
una hija — Śrīmad-bhāgavatam 4.1.48, Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 4.1.49-52
sola — Śrīmad-bhāgavatam 4.4.4
una — Śrīmad-bhāgavatam 7.14.11
una de las vacas — Śrīmad-bhāgavatam 9.2.5-6
kanyām ekām
una hija — Śrīmad-bhāgavatam 9.6.39-40