Skip to main content

Word for Word Index

agati-eka-gatim
al único refugio de las almas condicionadas que no conocen el objetivo de la vida — CC Madhya-līlā 21.1
eka anucara
un seguidor — CC Madhya-līlā 16.161
eka-ṣaṣṭi artha
sesenta y un significados distintos del verso — CC Madhya-līlā 25.162
eka manvantara-avatārera
de un solo aspecto del Señor: los manvantara-avatārasCC Madhya-līlā 20.324
eka añjali
un mano llena — CC Antya-līlā 16.46
eka-aṁśaḥ
una porción — CC Ādi-līlā 1.9, CC Ādi-līlā 5.50
eka-aṁśena
con una porción — CC Ādi-līlā 2.20
con una parte — CC Madhya-līlā 20.163
con una porción — CC Madhya-līlā 20.376
eka aṅge
en una parte del cuerpo — CC Ādi-līlā 5.166
con una parte — CC Madhya-līlā 22.135
eka bahirvāsa
una prenda de vestir — CC Madhya-līlā 12.34
he bhuvana-eka-bandho
¡oh, único amigo del universo! — CC Madhya-līlā 2.65
eka bandī
a una persona prisionera — CC Madhya-līlā 20.6
baḍa-śākhā eka
una de las ramas más grandes — CC Ādi-līlā 10.130
eka bhakta
un devoto — CC Madhya-līlā 10.94
eka eka bhakta-gṛhe
en la casa de un devoto cada vez — CC Madhya-līlā 15.15
eka bhakta-vyādhera
un devoto que era cazador — CC Madhya-līlā 24.229
eka bhaumika
un terrateniente — CC Madhya-līlā 20.17
eka bhikṣā
una gracia — CC Madhya-līlā 19.249
eka eka bhogera
de cada ofrenda — CC Madhya-līlā 15.239
eka-cauṭhi bhāta
la cuarta parte de un pote de arroz — CC Antya-līlā 8.57-58
eka-bhāve
continuamente en el mismo éxtasis — CC Ādi-līlā 10.17
kallolera eka bindu
una gota de una ola — CC Madhya-līlā 2.95
eka bindu
una gota. — CC Madhya-līlā 14.85, CC Madhya-līlā 14.219
ni una gota. — CC Madhya-līlā 21.26
una sola gota. — CC Madhya-līlā 21.98
una gota — CC Antya-līlā 1.180
una gota. — CC Antya-līlā 3.88, CC Antya-līlā 5.88
eka-bindu
una gota. — CC Madhya-līlā 18.228
ni una gota. — CC Madhya-līlā 23.121
una sola gota — CC Antya-līlā 15.19
eka-bindu-pāne
si se bebe una gota — CC Madhya-līlā 25.278
eka eka bojhāte
a cambio de cada carga de leña seca.. — CC Madhya-līlā 25.204
brahmāra eka-dine
en un día de Brahmā — CC Madhya-līlā 20.320
eka brahmāṇḍa
un universo — CC Madhya-līlā 15.174
eka brāhmaṇa
un brāhmaṇaCC Antya-līlā 6.259
eka-bāra
una vez — CC Ādi-līlā 3.6, CC Madhya-līlā 14.117-118, CC Madhya-līlā 15.106, CC Antya-līlā 1.217, CC Antya-līlā 2.7
una vez — CC Madhya-līlā 8.306, CC Madhya-līlā 10.18, CC Madhya-līlā 12.15, CC Madhya-līlā 18.10, CC Antya-līlā 3.108, CC Antya-līlā 5.109, CC Antya-līlā 13.32, CC Antya-līlā 13.114, CC Antya-līlā 15.76, CC Antya-līlā 17.43, CC Antya-līlā 17.46, CC Antya-līlā 19.40
una sola vez. — CC Madhya-līlā 9.26