Skip to main content

Word for Word Index

ekānta-bhakti-yogena
con servicio devocional puro — Śrīmad-bhāgavatam 5.25.4
ekānta-bhakti-bhāvena
debido a sus prácticas de servicio devocional puro — Śrīmad-bhāgavatam 9.4.28
ekānta-bhaktiḥ
servicio devocional puro — Śrīmad-bhāgavatam 7.7.55
ekānta-bhūtāni
desapegadas — Śrīmad-bhāgavatam 6.18.30
ekānta-dhiyām
de conciencia espiritual avanzada — Śrīmad-bhāgavatam 6.11.22
ekānta-matiḥ
fijo en el monismo o la unidad de la mente — Śrīmad-bhāgavatam 1.4.4
ekānta
decidido — Śrīmad-bhāgavatam 1.9.22
exclusivamente — Śrīmad-bhāgavatam 1.18.14, Śrīmad-bhāgavatam 1.18.15
exclusivo — Śrīmad-bhāgavatam 1.18.19
puro — Śrīmad-bhāgavatam 4.24.55
sin desviación — Śrīmad-bhāgavatam 5.1.6
fijada exclusivamente — Śrīmad-bhāgavatam 6.9.48
ekānta-matayaḥ
de aquellos que están fijos en el Supremo, quien es único — Śrīmad-bhāgavatam 1.15.47-48
ekānta-saṁsthitām
fija en un tema, el servicio devocional — Śrīmad-bhāgavatam 7.8.2
ekānta-yoginaḥ
igual a los mayores logros de los grandesyogīs místicos — Śrīmad-bhāgavatam 8.22.6-7
ekānta-jana-priyaḥ
muy querido por los devotos — Śrīmad-bhāgavatam 8.24.31