Skip to main content

Word for Word Index

eṣaḥ
ese Vena — Śrīmad-bhāgavatam 4.14.9
este rey — Śrīmad-bhāgavatam 4.14.31, Śrīmad-bhāgavatam 4.16.5, Śrīmad-bhāgavatam 4.16.10, Śrīmad-bhāgavatam 4.16.13, Śrīmad-bhāgavatam 4.16.24, Śrīmad-bhāgavatam 4.16.25
este varón — Śrīmad-bhāgavatam 4.15.3, Śrīmad-bhāgavatam 4.15.6
este rey Pṛthu — Śrīmad-bhāgavatam 4.16.4
el Señor Indra — Śrīmad-bhāgavatam 4.20.2
Purañjana — Śrīmad-bhāgavatam 4.28.23
esta dinastía — Śrīmad-bhāgavatam 4.31.26
ese hombre — Śrīmad-bhāgavatam 5.10.1
el globo solar — Śrīmad-bhāgavatam 5.21.3
este (el Sol) — Śrīmad-bhāgavatam 5.21.8-9
eso — Śrīmad-bhāgavatam 5.25.8
esa entidad viviente — Śrīmad-bhāgavatam 6.16.9, Śrīmad-bhāgavatam 6.16.9
esa persona (el que realiza el sacrificio) — Śrīmad-bhāgavatam 7.15.10
he aquí — Śrīmad-bhāgavatam 8.12.44
este (Bali Mahārāja) — Śrīmad-bhāgavatam 8.15.31
este (niño con cuerpo de enano) — Śrīmad-bhāgavatam 8.19.30
esa persona con falso aspecto de brahmacārīŚrīmad-bhāgavatam 8.19.32
este (brahmacārī) — Śrīmad-bhāgavatam 8.20.13
este Bali Mahārāja — Śrīmad-bhāgavatam 8.22.28
Bali Mahārāja — Śrīmad-bhāgavatam 8.22.31
así — Śrīmad-bhāgavatam 8.24.48
este joven — Śrīmad-bhāgavatam 9.3.22
aquí está — Śrīmad-bhāgavatam 9.8.9-10
todos ellos — Śrīmad-bhāgavatam 9.10.2
Śunaḥśepha — Śrīmad-bhāgavatam 9.16.30
este (Śunaḥśepha) — Śrīmad-bhāgavatam 9.16.36
esta (Persona Suprema) — Śrīmad-bhāgavatam 10.2.20
esa persona celosa — Śrīmad-bhāgavatam 10.2.22
este (niño) — Śrīmad-bhāgavatam 10.7.31
este (Kṛṣṇa) — Śrīmad-bhāgavatam 10.8.42
Kṛṣṇa — CC Madhya-līlā 2.36
el Señor — CC Madhya-līlā 20.304
ésta — CC Madhya-līlā 22.72, CC Madhya-līlā 25.129
éste — CC Madhya-līlā 23.27
esa tercera — CC Antya-līlā 1.142
mithyā eṣaḥ
todo esto es falso — Bg. 18.59
eṣaḥ āviḥ
presente personalmente — Śrīmad-bhāgavatam 1.9.41
nanu eṣaḥ
ciertamente solo con esto — Śrīmad-bhāgavatam 1.10.23
saḥ eṣaḥ
esa misma Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.26.4