Skip to main content

Word for Word Index

na dṛṣṭa-pūrvam
nadie ha visto antes. — Bg. 11.47
sva-dṛṣṭa-vadbhiḥ
por aquellos que han comprendido perfectamente el yo — Śrīmad-bhāgavatam 2.9.9
dṛṣṭa
vista (en este mundo) — Śrīmad-bhāgavatam 3.25.26
habiendo visto — Śrīmad-bhāgavatam 3.27.9
descubierta — Śrīmad-bhāgavatam 3.27.24
por ver — Śrīmad-bhāgavatam 6.1.9
de visión material — Śrīmad-bhāgavatam 6.4.26
de la vista material — Śrīmad-bhāgavatam 6.9.39
percibidos directamente — Śrīmad-bhāgavatam 6.16.61-62
con todas las experiencias adquiridas mediante la vista — Śrīmad-bhāgavatam 10.1.41
dṛṣṭa-tattvena
con visión de la Verdad Absoluta — Śrīmad-bhāgavatam 3.27.22
dṛṣṭa-vat
como experiencia directa — Śrīmad-bhāgavatam 4.29.Text 29.2b
dṛṣṭa-śruta
mediante la experiencia personal a través de la relación directa, o por recibir conocimiento de losVedasŚrīmad-bhāgavatam 5.12.14
dṛṣṭa-mātram
con solo ser visto — CC Madhya-līlā 24.349