Skip to main content

Word for Word Index

dṛḍha-bhakti
servicio devocional firme — CC Antya-līlā 11.101
dṛḍha bhakti
devoción firme. — CC Antya-līlā 7.169
dṛḍha-citte
con gran determinación. — CC Antya-līlā 4.30
dṛḍha-vratāḥ
con determinación. — Bg. 7.28
con determinación — Bg. 9.14
con firme determinación. — Śrīmad-bhāgavatam 4.21.36
dṛḍha-niścayaḥ
con determinación — Bg. 12.13-14
que está firmemente convencido — CC Madhya-līlā 22.66
que tiene firme fe y confianza — CC Madhya-līlā 23.106-107
dṛḍha
inquebrantable — Śrīmad-bhāgavatam 3.15.47
firme — CC Ādi-līlā 2.118, CC Ādi-līlā 7.95-96
fuerte — CC Ādi-līlā 4.170, CC Madhya-līlā 13.10, CC Madhya-līlā 21.105
firme — CC Ādi-līlā 17.268, CC Madhya-līlā 6.277, CC Madhya-līlā 8.22, CC Madhya-līlā 8.90, CC Madhya-līlā 10.87, CC Antya-līlā 4.27, CC Antya-līlā 7.166
fuertemente — CC Madhya-līlā 3.151
fuertes — CC Madhya-līlā 8.224
fuerte — CC Madhya-līlā 9.50, CC Madhya-līlā 9.123, CC Madhya-līlā 11.234, CC Antya-līlā 8.8
fuertes — CC Madhya-līlā 13.11
firmemente — CC Madhya-līlā 22.67
muy firmes y convincentes — CC Madhya-līlā 25.28
muy determinada — CC Antya-līlā 4.43
la parte más dura — CC Antya-līlā 6.318
firmemente establecido — CC Antya-līlā 7.53
muy fuerte — CC Antya-līlā 13.72
dṛḍha-vrataḥ
de firme determinación — Śrīmad-bhāgavatam 4.16.16
su-dṛḍha
muy fuerte y apretado — Śrīmad-bhāgavatam 5.9.20
firmemente — Śrīmad-bhāgavatam 7.12.1
muy firme — CC Ādi-līlā 2.117
fijó — CC Ādi-līlā 5.173
fuerte — CC Ādi-līlā 6.54
firme — CC Madhya-līlā 13.208
establecida — CC Antya-līlā 10.83-84
dṛḍha-matiḥ
de inteligencia firme y fija — Śrīmad-bhāgavatam 6.14.6
dṛḍha viśvāsa
fe firme — CC Ādi-līlā 11.25
dṛḍha kari’ mana
fijando mi mente — CC Madhya-līlā 5.72
dṛḍha kaila
decidió aceptar estrictamente. — CC Madhya-līlā 11.59
dṛḍha kari’
haciendo fuertes. — CC Madhya-līlā 14.250
haciendo firme — CC Madhya-līlā 23.28
dṛḍha-tara
firme — CC Madhya-līlā 19.120
su-dṛḍha kariyā
firmemente — CC Madhya-līlā 20.365
dṛḍha-śraddhā
fe firme y confianza en Kṛṣṇa — CC Madhya-līlā 22.65