Skip to main content

Word for Word Index

asat-dṛśaḥ
para una persona de visión contaminada — Śrīmad-bhāgavatam 5.17.20
bhinna-dṛśaḥ
con una mentalidad separatista — Śrīmad-bhāgavatam 3.29.26
dṛśaḥ
visión — Śrīmad-bhāgavatam 1.5.14
vista — Śrīmad-bhāgavatam 1.11.25
a la vista — Śrīmad-bhāgavatam 3.1.42
ojos — Śrīmad-bhāgavatam 3.15.42
visión — Śrīmad-bhāgavatam 3.15.50
cuya facultad de raciocinio — Śrīmad-bhāgavatam 3.16.10
observador — Śrīmad-bhāgavatam 4.6.47
y la visión — Śrīmad-bhāgavatam 4.31.3
del ojo — Śrīmad-bhāgavatam 6.4.12
de todas las direcciones — Śrīmad-bhāgavatam 9.5.7
sama-dṛśaḥ
de aquel que es igualmente bondadoso con absolutamente todos — Śrīmad-bhāgavatam 1.9.21
equilibradas — Śrīmad-bhāgavatam 4.12.37
y que eres ecuánime con todos — Śrīmad-bhāgavatam 8.23.8
con las mismas emociones extáticas — CC Madhya-līlā 8.224, CC Madhya-līlā 9.123
pṛthak-dṛśaḥ
las mismas personas que hacen diferencias — Śrīmad-bhāgavatam 4.6.48
personas que lo ven todo como si estuviese aparte del control del Señor. — Śrīmad-bhāgavatam 10.4.27
udvigna-dṛśaḥ
cuyo aspecto reflejaba gran ansiedad — Śrīmad-bhāgavatam 4.10.6
parāk-dṛśaḥ
de una persona que solo tiene visión externa. — Śrīmad-bhāgavatam 8.19.9
mantra-dṛśaḥ
que conozco la ciencia del mantraŚrīmad-bhāgavatam 9.4.10
phulla-dṛśaḥ
sus rostros tenían un aspecto muy brillante debido al placer trascendental — Śrīmad-bhāgavatam 10.13.8
sama-dṛśaḥ śabde
con la palabra sama-dṛśaḥCC Madhya-līlā 8.225
kūrpa-dṛśaḥ
cuya visión está ignorantemente situada en el concepto corporal de la vida — CC Madhya-līlā 24.166, CC Madhya-līlā 24.213
mīlita-dṛśaḥ
cerrando los ojos — CC Madhya-līlā 24.176, CC Madhya-līlā 24.178
sarva-dṛśaḥ
que lo saben todo — CC Antya-līlā 1.188