Skip to main content

Word for Word Index

a-sva-dṛk
que no se ha visto a sí mismo (debido a las tinieblas del concepto corporal de la vida) — Śrīmad-bhāgavatam 10.4.22
amogha-dṛk
aquel que está plenamente dotado de conocimiento. — Śrīmad-bhāgavatam 1.4.17-18
el vidente perfecto — Śrīmad-bhāgavatam 1.5.13
aquel que posee visión perfecta — Śrīmad-bhāgavatam 1.5.21
arka-dṛk
apareces como el Sol — Śrīmad-bhāgavatam 8.24.50
artha-dṛk
con intereses personales — Śrīmad-bhāgavatam 7.13.29
para-avara-dṛk
viendo la causa y el efecto — Śrīmad-bhāgavatam 6.16.11
avastu-dṛk
considerando insustanciales — Śrīmad-bhāgavatam 7.4.33
aviddha-dṛk
Él lo ve todo (en todas esas circunstancias) — Śrīmad-bhāgavatam 8.3.4
dṛk-añcala-taskaraiḥ
con las miradas de Sus ojos como ladrones — CC Antya-līlā 1.190
aśeṣa-dṛk hariḥ
Kṛṣṇa, que tiene ilimitada potencia, podía comprender el pasado, el futuro y el presente. — Śrīmad-bhāgavatam 10.12.28
bhinna-dṛk
con un punto de vista separatista — Śrīmad-bhāgavatam 4.9.33
sarva-buddhi-dṛk
el observador supremo, la Superalma, la inteligencia de todos. — Śrīmad-bhāgavatam 10.3.13
capala-dṛk
el inquieto sentido de la vista — Śrīmad-bhāgavatam 7.9.40
dharma-dṛk
dotado de visión religiosa. — Śrīmad-bhāgavatam 6.18.71
diṣṭa-dṛk
el observador de todo destino. — Śrīmad-bhāgavatam 4.21.23
sama-dṛk
ecuánime — Śrīmad-bhāgavatam 1.4.4
equilibrado — Śrīmad-bhāgavatam 2.7.10
viendo igualdad — Śrīmad-bhāgavatam 3.24.44
equilibrado — Śrīmad-bhāgavatam 4.14.41
ve con ecuanimidad — Śrīmad-bhāgavatam 6.17.34-35
dṛk
visión — Śrīmad-bhāgavatam 1.9.30
el sentido de la vista — Śrīmad-bhāgavatam 2.5.31
la sola vista — Śrīmad-bhāgavatam 2.9.16
vista — Śrīmad-bhāgavatam 3.2.13
potencia interna. — Śrīmad-bhāgavatam 3.5.24
ojos — Śrīmad-bhāgavatam 3.8.10, Śrīmad-bhāgavatam 5.2.16
el sentido de la vista — Śrīmad-bhāgavatam 3.26.13
cuya visión — Śrīmad-bhāgavatam 3.29.8
la vista — Śrīmad-bhāgavatam 4.4.24, Śrīmad-bhāgavatam 5.5.27
la facultad de ver — Śrīmad-bhāgavatam 5.19.12
de los ojos — Śrīmad-bhāgavatam 5.20.46
de la vista — Śrīmad-bhāgavatam 7.2.33
sva-dṛk
como Él cualitativamente — Śrīmad-bhāgavatam 1.13.48
cuidado especial por Sus devotos — Śrīmad-bhāgavatam 3.14.47
viéndose a sí mismo — Śrīmad-bhāgavatam 3.24.44
aquel que ve su posición constitucional. — Śrīmad-bhāgavatam 3.32.34-36
mirándose a Sí mismo — Śrīmad-bhāgavatam 4.9.14
el que puede ver su propio bien — Śrīmad-bhāgavatam 4.29.26-27
con refulgencia propia — Śrīmad-bhāgavatam 6.16.9