Skip to main content

Word for Word Index

dāra-apatya-ādayaḥ
empezando por la esposa y los hijos — Śrīmad-bhāgavatam 5.14.3
dāra
la esposa — Bg. 13.8-12, Śrīmad-bhāgavatam 9.4.65
esposa — Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 5.18.10
a la esposa — Śrīmad-bhāgavatam 5.1.4
la esposa — Śrīmad-bhāgavatam 6.11.27
esposas — Śrīmad-bhāgavatam 7.7.44
dāra-hartuḥ
de aquel que raptó a la esposa — Śrīmad-bhāgavatam 2.7.25
guru-dāra
de la esposa de su padre — Śrīmad-bhāgavatam 4.12.42
suta-dāra-vatsalaḥ
apegado a la esposa y los hijos — Śrīmad-bhāgavatam 5.13.18
muy cariñoso con los hijos y la esposa — Śrīmad-bhāgavatam 5.14.32
para-dāra
la esposa de otro, o una mujer que no es su propia esposa — Śrīmad-bhāgavatam 5.14.22
dāra-sutān
a la esposa y los hijos, o la vida familiar muy opulenta — Śrīmad-bhāgavatam 5.14.43
esposa e hijos — CC Madhya-līlā 23.25
esposa e hijos — CC Antya-līlā 6.137
dāra-ādīn
de la esposa y los hijos — Śrīmad-bhāgavatam 5.26.9