Skip to main content

Word for Word Index

daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ
cuyas actividades y cuyo carácter eran tan excelsos que liberó a todo los daityas (demonios) nacidos en su familia — Śrīmad-bhāgavatam 5.18.7
dānava-daiteyāḥ
dānavas y daityasŚrīmad-bhāgavatam 7.2.4-5
los asuras y los demonios — Śrīmad-bhāgavatam 8.10.1
daitya-dānava
por los daityas y dānavasŚrīmad-bhāgavatam 6.18.11
por todos los demonios — Śrīmad-bhāgavatam 7.1.40
daitya-dānava-yūtha-pāḥ
los líderes de los daityas y demonios — Śrīmad-bhāgavatam 8.21.25
dānava-daityānām
entre los demonios y no creyentes — Śrīmad-bhāgavatam 8.22.28
de los demonios y los dānavasŚrīmad-bhāgavatam 8.22.36
deva-dānava-vīrāṇām
de todos los héroes, tanto en el bando de los semidioses como en el de los demonios — Śrīmad-bhāgavatam 8.10.13-15
dānava-indrāḥ
líderes de los no arios — Śrīmad-bhāgavatam 2.6.43-45
dānava
los demonios — Śrīmad-bhāgavatam 2.7.13
fantasmas — Śrīmad-bhāgavatam 5.24.8
¡oh, demonio! — Śrīmad-bhāgavatam 6.12.19
con los demonios — Śrīmad-bhāgavatam 8.6.19
dānava-indraḥ
el rey de los demonios dānavasŚrīmad-bhāgavatam 5.24.28
dānava-sat-tamaḥ
el mejor de los demonios, Jambhāsura — Śrīmad-bhāgavatam 8.11.17
dānava-saṅkṣayam
la completa exterminación de los demonios. — Śrīmad-bhāgavatam 8.11.43
dānava-indrasya
del gran demonio — Śrīmad-bhāgavatam 8.24.9
de Vṛṣaparvā — Śrīmad-bhāgavatam 9.18.6-7
sura-dānava
entre los semidioses y los demonios — Śrīmad-bhāgavatam 9.14.5

Filter by hierarchy