Skip to main content

Word for Word Index

sapta-dvīpa-adhipatayaḥ
los que son propietarios de las siete islas — Śrīmad-bhāgavatam 8.19.23
tat-dvīpa-adhipatiḥ
el soberano de esa isla — Śrīmad-bhāgavatam 5.20.9
dvipa-hatyayā
por la matanza de un elefante — Śrīmad-bhāgavatam 7.8.30
dvipa
elefantes marinos — Śrīmad-bhāgavatam 8.7.18
dvipa-uttama
en los mejores y más poderosos elefantes — Śrīmad-bhāgavatam 9.4.27
sapta-dvīpa-vatīm
que consta de siete islas — Śrīmad-bhāgavatam 3.21.2
compuesto de siete islas — Śrīmad-bhāgavatam 9.4.15-16, Śrīmad-bhāgavatam 9.6.33-34
sapta-dvīpa
siete islas — Śrīmad-bhāgavatam 4.21.12
de las siete islas — Śrīmad-bhāgavatam 5.16.2
de las siete islas (el mundo entero) — Śrīmad-bhāgavatam 9.23.24
dvīpa
islas — Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.1.33
las islas — Śrīmad-bhāgavatam 5.18.32, Śrīmad-bhāgavatam 9.10.52
y otros sistemas planetarios — Śrīmad-bhāgavatam 5.26.40
planetas — Śrīmad-bhāgavatam 6.1.4-5
como una isla — Śrīmad-bhāgavatam 8.8.41-46
las islas — Śrīmad-bhāgavatam 10.8.37-39
jambū-dvīpa-okasaḥ
los habitantes de Jambūdvīpa — Śrīmad-bhāgavatam 5.2.1
dvīpa-āyāma-samunnāhaḥ
cuya altura es igual a la anchura de Jambūdvīpa — Śrīmad-bhāgavatam 5.16.7
dvīpa-ākhyā-karaḥ
que da nombre a la isla — Śrīmad-bhāgavatam 5.20.2
dvīpa-hūtaye
para el nombre de la isla — Śrīmad-bhāgavatam 5.20.8
kuśa-dvīpa
la isla llamada Kuśadvīpa — Śrīmad-bhāgavatam 5.20.13
tat-dvīpa-ākhyā-karaḥ
que da su nombre a la isla — Śrīmad-bhāgavatam 5.20.13
tat-dvīpa-patiḥ
el soberano de la isla — Śrīmad-bhāgavatam 5.20.14
kuśa-dvīpa-okasaḥ
los habitantes de la isla de Kuśadvīpa — Śrīmad-bhāgavatam 5.20.16
dvīpa-nāma
el nombre de la isla — Śrīmad-bhāgavatam 5.20.18
tat-dvīpa-madhye
dentro de la isla — Śrīmad-bhāgavatam 5.20.30
sa-dvīpa
con las islas — Śrīmad-bhāgavatam 7.3.5
sapta-dvīpa-vatī
formada por siete islas — Śrīmad-bhāgavatam 7.4.16
dvīpa-dāśuṣam
porque puedo darte una isla entera. — Śrīmad-bhāgavatam 8.19.19
sapta-dvīpa-vara-icchayā
con el deseo de poseer siete islas. — Śrīmad-bhāgavatam 8.19.22
sapta-dvīpa-vatī-patiḥ
Māndhātā, que era el rey del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
el amo del mundo entero, que está formado por siete islas — Śrīmad-bhāgavatam 9.18.46