Skip to main content

Word for Word Index

dvijaḥ
una persona de una casta superior (brāhmaṇa, kṣatriya o vaiśya) — Śrīmad-bhāgavatam 5.26.26
brāhmaṇa — Śrīmad-bhāgavatam 6.1.21, Śrīmad-bhāgavatam 9.19.10
el brāhmaṇaŚrīmad-bhāgavatam 6.1.58-60
el brāhmaṇa (Ajāmila) — Śrīmad-bhāgavatam 6.2.22
el brāhmaṇa. — Śrīmad-bhāgavatam 6.2.42, Śrīmad-bhāgavatam 9.21.6
un brāhmaṇaŚrīmad-bhāgavatam 6.8.38
el gran sabio (Aṅgirā). — Śrīmad-bhāgavatam 6.14.28
los nacidos por segunda vez — Śrīmad-bhāgavatam 7.14.19
un nacido por segunda vez — Śrīmad-bhāgavatam 7.15.52
el mejor de los brāhmaṇas. — Śrīmad-bhāgavatam 8.18.19
el brāhmaṇa. — Śrīmad-bhāgavatam 9.1.15
este brāhmaṇaŚrīmad-bhāgavatam 9.5.10, Śrīmad-bhāgavatam 9.5.11
el brāhmaṇaŚrīmad-bhāgavatam 9.15.5-6
un pájaro. — Śrīmad-bhāgavatam 9.19.24
vivṛta-dvijaḥ
mostrando los dientes. — Śrīmad-bhāgavatam 6.6.43

Filter by hierarchy