Skip to main content

Word for Word Index

dvi-janmanām
de los nacidos por segunda vez — Śrīmad-bhāgavatam 4.12.48
de personas a quienes se considera nacidas dos veces — Śrīmad-bhāgavatam 7.11.13
dvi-jātayaḥ
y los nacidos por segunda vez (brāhmaṇas y vaiṣṇavas) — Śrīmad-bhāgavatam 4.21.45
los nacidos por segunda vez (brāhmaṇaskṣatriyas y vaiśyas) — Śrīmad-bhāgavatam 8.4.15
llamados brāhmaṇas (eran una mezcla de brāhmaṇa y kṣatriya). — Śrīmad-bhāgavatam 9.6.3
dvi-īṣam
dos flechas — Śrīmad-bhāgavatam 4.26.1-3
dvi-vidhaḥ
dos tipos — Śrīmad-bhāgavatam 4.29.23-25
dvi-pade
al de dos piernas (carretero) — Śrīmad-bhāgavatam 5.1.14
dvi-guṇa
dos veces tanto — Śrīmad-bhāgavatam 5.1.32
doble — CC Madhya-līlā 7.24, CC Antya-līlā 9.133
el doble — CC Madhya-līlā 9.104, CC Antya-līlā 9.112, CC Antya-līlā 17.59, CC Antya-līlā 19.30
doble — CC Madhya-līlā 14.234, CC Madhya-līlā 21.132
el doble de grandes — CC Antya-līlā 10.37
doblemente — CC Antya-līlā 18.63
dvi-pada-paśubhiḥ
que no son más que animales de dos piernas — Śrīmad-bhāgavatam 5.9.9-10
dvi-jātiḥ
nacido en familia brāhmaṇaŚrīmad-bhāgavatam 5.9.9-10
dvi-sahasra-pṛthavaḥ
de dos mil yojanas de ancho — Śrīmad-bhāgavatam 5.16.8
dvi-sahasram
dos milyojanasŚrīmad-bhāgavatam 5.16.10, Śrīmad-bhāgavatam 5.16.27
dvi-padaḥ
de dos piernas — Śrīmad-bhāgavatam 5.18.27
dvi-guṇa-viśālena
el doble de ancha — Śrīmad-bhāgavatam 5.20.2
dvi-guṇa-viśālaḥ
el doble de grande — Śrīmad-bhāgavatam 5.20.7
tat-dvi-guṇaḥ
el doble de aquel — Śrīmad-bhāgavatam 5.20.13
dvi-guṇaḥ
el doble de ancha — Śrīmad-bhāgavatam 5.20.18
dvi-guṇa-āyāmaḥ
cuyo tamaño es el doble de — Śrīmad-bhāgavatam 5.20.29
dvi-sahasra-yojanāni
2 000 yojanasŚrīmad-bhāgavatam 5.21.19
dvi-lakṣa-yojanataḥ
200 000 yojanasŚrīmad-bhāgavatam 5.22.11
200 000 yojanas (2 580 000 kilómetros) — Śrīmad-bhāgavatam 5.22.12
2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.13
dvi-padām
de los seres humanos, que tienen dos piernas — Śrīmad-bhāgavatam 6.4.9
dvi-śapha-itarāḥ
animales como los caballos, cuyas pezuñas no están hendidas — Śrīmad-bhāgavatam 6.6.29-31
dvi-jāteḥ
un brāhmaṇa cualificado — Śrīmad-bhāgavatam 6.11.15
dvi-mūrdhan
Dvimūrdha (dos cabezas) — Śrīmad-bhāgavatam 7.2.4-5
dvi-jātibhiḥ
por brāhmaṇasŚrīmad-bhāgavatam 7.5.7
por los brāhmaṇas allí presentes. — Śrīmad-bhāgavatam 7.10.24
dvi-ṣaṭ-guṇa-yutat
dotado de las doce cualidades brahmínicas* — Śrīmad-bhāgavatam 7.9.10
dvi-jaḥ
nacida por segunda vez — Śrīmad-bhāgavatam 7.11.13
los nacidos por segunda vez, es decir, brāhmaṇaskṣatriyas y vaiśyasŚrīmad-bhāgavatam 7.12.13-14
dvi-jāḥ
los nacidos por segunda vez (especialmente los brāhmaṇas) — Śrīmad-bhāgavatam 7.15.1
¡oh, brāhmaṇas aquí reunidos! — Śrīmad-bhāgavatam 8.5.14
dvi-vidham
estas dos clases — Śrīmad-bhāgavatam 7.15.47