Skip to main content

Word for Word Index

dvi-akṣaram
compuesto de dos letras — Śrīmad-bhāgavatam 4.4.14
dvi-lakṣa-yojana-antara-gatāḥ
situado a una distancia de 2 580 000 kilómetros — Śrīmad-bhāgavatam 5.22.15
dvi-para-ardha
hasta el límite de 4 300 000 000 x 2 x 30 x 12 x 100 años solares — Śrīmad-bhāgavatam 3.9.18
dvi-avarān
a un mínimo de dos — Śrīmad-bhāgavatam 8.16.43
dvi-parārdha-avasāne
después de muchísimos millones de años (la vida de Brahmā) — Śrīmad-bhāgavatam 10.3.25
dvi-aṅgula
por dos dedos — Śrīmad-bhāgavatam 10.9.15
dvi-aṅgulam
el tamaño de dos dedos — Śrīmad-bhāgavatam 10.9.16
dvi-aṣṭa
dos veces ocho — Śrīmad-bhāgavatam 1.14.37
dieciséis — Śrīmad-bhāgavatam 1.19.26
dvi-aṣṭa-sāhasram
dieciséis mil — CC Ādi-līlā 1.71
dieciséis mil — CC Madhya-līlā 20.170
dvi-bhuja
dos brazos — CC Ādi-līlā 2.29
dos brazos — CC Ādi-līlā 5.27-28
de dos brazos — CC Ādi-līlā 17.15, CC Ādi-līlā 17.292
de dos brazos — CC Madhya-līlā 20.175
ye-kāle dvi-bhuja
cuando el Señor aparece con dos brazos — CC Madhya-līlā 20.176
dvi-cakram
dos ruedas — Śrīmad-bhāgavatam 4.26.1-3
dvi-dalayoḥ
en las dos mitades — Śrīmad-bhāgavatam 5.21.2
dvi-guṇa vartana
el doble del salario. — CC Antya-līlā 9.106
dvi-vidhā
dos clases de — Bg. 3.3
dvi
dos — Śrīmad-bhāgavatam 2.9.6, CC Madhya-līlā 2.18
dos — Śrīmad-bhāgavatam 4.26.1-3, Śrīmad-bhāgavatam 4.29.2, Śrīmad-bhāgavatam 4.29.4, Śrīmad-bhāgavatam 4.29.18-20
dvi-vidhāḥ
las entidades vivientes móviles y fijas — Śrīmad-bhāgavatam 2.10.37-40
dvi-saptadhā
catorce divisiones. — Śrīmad-bhāgavatam 3.10.8
dvi-śaphāḥ
con dos pezuñas — Śrīmad-bhāgavatam 3.10.22
de pezuña hendida — Śrīmad-bhāgavatam 6.6.27
dvi-guṇāni
dos veces — Śrīmad-bhāgavatam 3.11.19
dvi-parārdha-ākhyaḥ
medido por las dos mitades de la vida de Brahmā — Śrīmad-bhāgavatam 3.11.38
dvi-parārdha
dos grandes períodos de tiempo — Śrīmad-bhāgavatam 3.11.39
dos parārdhasŚrīmad-bhāgavatam 3.32.8
la duración de la vida de Brahmā — Śrīmad-bhāgavatam 5.14.29
dvi-repha
abejas — Śrīmad-bhāgavatam 3.15.28
con abejas — Śrīmad-bhāgavatam 3.28.15
dvi-pāt
de dos piernas. — Śrīmad-bhāgavatam 3.29.30
pares de patas juntas — Śrīmad-bhāgavatam 10.13.30
dvi-ṣaṭ
doce. — Śrīmad-bhāgavatam 4.1.7
dos veces seis más una (trece) — Śrīmad-bhāgavatam 6.6.2
dvi-ja
¡oh, Dakṣa, nacido por segunda vez! — Śrīmad-bhāgavatam 4.7.51
por brāhmaṇasŚrīmad-bhāgavatam 8.8.14
dvi-guṇam
el doble — Śrīmad-bhāgavatam 4.10.10