Skip to main content

Word for Word Index

dharma-artha-dugha
beneficio que se deriva de la religión y de la prosperidad económica — Śrīmad-bhāgavatam 4.6.44
kāma-dugha-aṅghri-padmam
los pies de loto del Señor, que pueden conceder todos los frutos deseados — Śrīmad-bhāgavatam 3.8.26
dharma-dughā
que produce leche suficiente para la religión — Śrīmad-bhāgavatam 4.19.7
kāma-dugha
que complace todos los deseos — Śrīmad-bhāgavatam 3.21.15
cumpliendo todos los deseos — Śrīmad-bhāgavatam 4.21.33
dughā
productor — Śrīmad-bhāgavatam 1.10.4
producir en forma de leche — Śrīmad-bhāgavatam 4.19.7

Filter by hierarchy