Skip to main content

Word for Word Index

duḥkha-śoka-artā
lamentándose muy afligida (por la muerte de su esposo) — Śrīmad-bhāgavatam 9.16.13
duḥkha-atyayam
disminución de las condiciones de sufrimiento — Śrīmad-bhāgavatam 7.13.30
duḥkha-auṣadham
medidas para remediar las miserias de la vida — Śrīmad-bhāgavatam 7.9.17
bahu-duḥkha
con muchas miserias — Śrīmad-bhāgavatam 3.31.20
bahu-duḥkha-bhājaḥ
sujetos a distintas clases de infelicidad material — Śrīmad-bhāgavatam 7.9.45
duḥkha-śoka-bhaya-āvaham
que es la causa de todo tipo de sufrimientos, lamentaciones y temores — Śrīmad-bhāgavatam 9.13.10
sukha-duḥkha-bāhye
ajeno a la felicidad y la aflicción — Śrīmad-bhāgavatam 3.28.36
duḥkha-chidam
el que puede aliviar las dificultades de los demás — Śrīmad-bhāgavatam 4.8.23
duḥkha-dam
dar sufrimiento — Śrīmad-bhāgavatam 5.14.13
duḥkha
desdicha — Śrīmad-bhāgavatam 2.2.27, CC Madhya-līlā 1.119, CC Madhya-līlā 1.266, CC Madhya-līlā 2.20, CC Madhya-līlā 4.176, CC Madhya-līlā 8.248, CC Madhya-līlā 9.152, CC Madhya-līlā 12.123, CC Antya-līlā 4.134, CC Antya-līlā 9.98, CC Antya-līlā 12.40, CC Antya-līlā 13.13, CC Antya-līlā 15.17, CC Antya-līlā 20.49
aflicción — Śrīmad-bhāgavatam 4.29.28, CC Ādi-līlā 17.61
infelicidad — Śrīmad-bhāgavatam 5.14.27, CC Ādi-līlā 12.14, CC Ādi-līlā 13.107, CC Ādi-līlā 14.61, CC Ādi-līlā 16.6
pesar — Śrīmad-bhāgavatam 9.10.53, CC Ādi-līlā 8.11
del pesar — Śrīmad-bhāgavatam 9.16.15
sukha-duḥkha
felicidad y miserias — Śrīmad-bhāgavatam 4.8.35
duḥkha-grāmāt
de todos los sufrimientos — Śrīmad-bhāgavatam 1.3.29
duḥkha-ārtaḥ
en una condición lamentable — Śrīmad-bhāgavatam 1.18.38
samasta-duḥkha
todos los sufrimientos — Śrīmad-bhāgavatam 3.5.13
duḥkha-nivaham
múltiples miserias — Śrīmad-bhāgavatam 3.9.9
duḥkha-tantreṣu
causando infelicidad — Śrīmad-bhāgavatam 3.30.9
duḥkha-pratīkāram
neutralización de las miserias — Śrīmad-bhāgavatam 3.30.9
duḥkha-dāya
la causa de todo tipo de circunstancias miserables — Śrīmad-bhāgavatam 4.24.41
duḥkha-hāniḥ
desaparición de todas las aflicciones — Śrīmad-bhāgavatam 4.25.4
duḥkha-mokṣāya
para liberarse del estado de desdicha — Śrīmad-bhāgavatam 6.16.60
para liberarnos del sufrimiento — Śrīmad-bhāgavatam 7.7.42
duḥkha-duḥkham
distintos tipos de infelicidad (que vienen tras esa complacencia de los sentidos, que es como un picor) — Śrīmad-bhāgavatam 7.9.45
sukha-duḥkha-upapattaye
para administrar la felicidad y el sufrimiento — Śrīmad-bhāgavatam 8.21.20
duḥkha-nivahām
que es la causa de todo problema — Śrīmad-bhāgavatam 9.19.16
duḥkha-śoka-tamaḥ-nudam
para reducir al mínimo sus ilimitadas desdichas y lamentaciones, que son causadas por la ignorancia — Śrīmad-bhāgavatam 9.24.61