Skip to main content

Word for Word Index

adhīra-dhīḥ
estoy cada vez más angustiada. — Śrīmad-bhāgavatam 10.3.29
aham-dhīḥ
este es mi interés (ego falso) — Śrīmad-bhāgavatam 10.4.26
ajaḍa-dhīḥ
libre por completo de temor — Śrīmad-bhāgavatam 7.5.46
dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥ
las once RudrāṇīsŚrīmad-bhāgavatam 3.12.13
andha-dhīḥ
debido a una inteligencia ciega — Śrīmad-bhāgavatam 8.24.52
anya-dhīḥ
todos los demás conceptos de la vida (el concepto corporal de la vida) — Śrīmad-bhāgavatam 4.23.12
apāṅga-viddha-dhīḥ
con la inteligencia herida por la lujuriosa mirada. — Śrīmad-bhāgavatam 6.1.65
martya-asat-dhīḥ
considera al maestro espiritual un ser humano corriente y sostiene esa actitud desfavorable — Śrīmad-bhāgavatam 7.15.26
aśaṭha-dhīḥ
una persona de mente amplia, que está libre de duplicidad — Śrīmad-bhāgavatam 8.22.23
bhinna-dhīḥ
cuya inteligencia es cambiada — Śrīmad-bhāgavatam 6.5.41
sthita-dhīḥ
alguien que está fijo en el estado de conciencia de Kṛṣṇa — Bg. 2.54
cuya mente es estable — Bg. 2.56
dhīḥ
inteligencia — Śrīmad-bhāgavatam 1.19.3, Śrīmad-bhāgavatam 2.2.2, Śrīmad-bhāgavatam 2.2.13, CC Madhya-līlā 6.235, CC Madhya-līlā 8.219
conscientes — Śrīmad-bhāgavatam 2.7.42
inteligencia — Śrīmad-bhāgavatam 3.2.10, Śrīmad-bhāgavatam 3.4.16, Śrīmad-bhāgavatam 4.4.3, Śrīmad-bhāgavatam 4.12.4, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 7.7.17
mente — Śrīmad-bhāgavatam 3.24.44
cuya inteligencia — Śrīmad-bhāgavatam 3.25.30
su inteligencia. — Śrīmad-bhāgavatam 3.30.12
conciencia. — Śrīmad-bhāgavatam 3.30.18
su inteligencia — Śrīmad-bhāgavatam 3.31.37
sus pensamientos. — Śrīmad-bhāgavatam 3.33.29
mi inteligencia — Śrīmad-bhāgavatam 4.25.5
aquel que considera — Śrīmad-bhāgavatam 4.25.6
aquel cuya inteligencia — Śrīmad-bhāgavatam 4.29.29
con mi conciencia — Śrīmad-bhāgavatam 6.2.38
y la inteligencia — Śrīmad-bhāgavatam 7.4.33
la inteligencia — Śrīmad-bhāgavatam 7.5.7, CC Madhya-līlā 22.155
la mente — Śrīmad-bhāgavatam 7.13.39, CC Ādi-līlā 4.173, CC Antya-līlā 7.40
con esa inteligencia — Śrīmad-bhāgavatam 9.16.26
la mente — CC Madhya-līlā 18.65
udāra-dhīḥ
con una inteligencia más amplia — Śrīmad-bhāgavatam 2.3.10
de mentalidad magnánima. — Śrīmad-bhāgavatam 4.13.37
de mente muy abierta. — Śrīmad-bhāgavatam 6.7.40
que era muy magnánimo — Śrīmad-bhāgavatam 9.23.17
todos con muy buenas cualidades — Śrīmad-bhāgavatam 9.24.53-55
porque siempre era generoso y sencillo — Śrīmad-bhāgavatam 10.6.43
que es muy inteligente — CC Madhya-līlā 22.36
sincero y avanzado en el servicio devocional — CC Madhya-līlā 24.90, CC Madhya-līlā 24.197
kṛpaṇa-dhīḥ
persona de inteligencia avarienta — Śrīmad-bhāgavatam 3.31.17
kṛta-dhīḥ
habiendo fijado su mente — Śrīmad-bhāgavatam 3.33.37