Skip to main content

Word for Word Index

dhvajaḥ ca
también una bandera — Śrīmad-bhāgavatam 8.15.5
kapi-dhvajaḥ
aquel cuyo estandarte lleva la efigie de Hanumān — Bg. 1.20
Arjuna — Śrīmad-bhāgavatam 1.7.17
Arjuna. — Śrīmad-bhāgavatam 1.14.22
dhvajaḥ
emblemas. — Śrīmad-bhāgavatam 3.17.5
banderas — Śrīmad-bhāgavatam 4.29.18-20
garuḍa-dhvajaḥ
el Señor Viṣṇu, cuya bandera lleva el emblema de Garuḍa. — Śrīmad-bhāgavatam 4.9.26
llevado por Garuḍa. — Śrīmad-bhāgavatam 8.6.36
malaya-dhvajaḥ
Malayadhvaja — Śrīmad-bhāgavatam 4.28.29
vṛṣa-dhvajaḥ
el Señor Śiva, que viaja montado en un toro — Śrīmad-bhāgavatam 8.12.1-2