Skip to main content

Word for Word Index

adūṣita-dhiyaḥ
cuya inteligencia no estaba tan contaminada (como la de sus padres) — Śrīmad-bhāgavatam 7.5.56-57
aindriye dhiyaḥ
cuyas mentes están absortas en pensar en un placer superior de los sentidos — Śrīmad-bhāgavatam 5.18.22
apṛthak-dhiyaḥ
que no hacen distinciones — Śrīmad-bhāgavatam 6.16.43
nyasta-dhiyaḥ
aquel que le ha entregado la mente a Él — Śrīmad-bhāgavatam 1.10.11-12
tamaḥ-dhiyaḥ
personas que están bajo la influencia de las más bajas modalidades materiales — Śrīmad-bhāgavatam 1.10.25
dhiyaḥ
mediante la inteligencia — Śrīmad-bhāgavatam 3.2.14
mentes — Śrīmad-bhāgavatam 3.15.17
la inteligencia — Śrīmad-bhāgavatam 3.26.71
los que están pensando — Śrīmad-bhāgavatam 4.6.47
con esa clase de inteligencia — Śrīmad-bhāgavatam 4.7.27
las mentes. — Śrīmad-bhāgavatam 4.16.2
pensando en Él — Śrīmad-bhāgavatam 4.21.25
mente — Śrīmad-bhāgavatam 4.21.31
con inteligencia — Śrīmad-bhāgavatam 4.24.71
inteligencia — Śrīmad-bhāgavatam 4.24.79
sentidos para adquirir conocimiento — Śrīmad-bhāgavatam 5.11.9
y la inteligencia — Śrīmad-bhāgavatam 6.16.24
inteligencias — Śrīmad-bhāgavatam 7.4.22-23
de la inteligencia. — Śrīmad-bhāgavatam 7.7.28
por lo general — Śrīmad-bhāgavatam 8.24.6
con esos sentimientos — Śrīmad-bhāgavatam 10.7.25
hata-dhiyaḥ
desprovistos de memoria — Śrīmad-bhāgavatam 3.9.7
sanna-dhiyaḥ
deprimidos — Śrīmad-bhāgavatam 3.17.25
mūḍha-dhiyaḥ
sin inteligencia — Śrīmad-bhāgavatam 3.20.37
necios — Śrīmad-bhāgavatam 4.2.29
que soy muy necio (por no tener conocimiento espiritual) — Śrīmad-bhāgavatam 6.15.16
spṛṣṭa-dhiyaḥ
confundidas — Śrīmad-bhāgavatam 4.6.48
su-dhiyaḥ
las personas más inteligentes — Śrīmad-bhāgavatam 4.20.3
las personas de inteligencia aguda — Śrīmad-bhāgavatam 6.3.26
dhūmra-dhiyaḥ
la clase de hombres poco inteligente — Śrīmad-bhāgavatam 4.29.48
upahata-dhiyaḥ
cuya conciencia pura es destruida — Śrīmad-bhāgavatam 5.6.10
vismita-dhiyaḥ
cuyas mentes estaban llenas de asombro — Śrīmad-bhāgavatam 6.3.34
prajā-sarga-dhiyaḥ
que tenían la impresión de que el deber más importante era engendrar hijos — Śrīmad-bhāgavatam 6.5.29
kāma-dhiyaḥ
deseos de complacer los sentidos — Śrīmad-bhāgavatam 6.16.39
dīna-dhiyaḥ
que eran poco inteligentes — Śrīmad-bhāgavatam 8.2.28
vikṣipta-indriya-dhiyaḥ
cuyos sentidos, mente e inteligencia están siempre agitados debido a las condiciones materiales — Śrīmad-bhāgavatam 9.9.46
jaḍa-dhiyaḥ
torpes, de inteligencia obtusa — Śrīmad-bhāgavatam 9.10.14
klinna-dhiyaḥ
con el corazón enternecido — Śrīmad-bhāgavatam 9.11.5
eka-dhiyaḥ
votar por unanimidad — Śrīmad-bhāgavatam 10.11.30