Skip to main content

Word for Word Index

a-tat-dhiyā
por identificar el cuerpo con el ser — Śrīmad-bhāgavatam 7.9.17
adhokṣaja-dhiyā
aunque a Garga Muni se le podía ver con los sentidos, Nanda Mahārāja mantuvo una actitud muy respetuosa para con él — Śrīmad-bhāgavatam 10.8.2
anukampita-dhiyā
por compasión — Śrīmad-bhāgavatam 3.28.29
dhiyā
con plena conciencia. — Śrīmad-bhāgavatam 2.1.18
mediante la inteligencia. — Śrīmad-bhāgavatam 2.1.23
mediante la atención — Śrīmad-bhāgavatam 2.2.13
mediante la inteligencia — Śrīmad-bhāgavatam 2.2.20
mediante esa inteligencia limpia — Śrīmad-bhāgavatam 2.4.21
mediante la inteligencia — Śrīmad-bhāgavatam 3.6.38, Śrīmad-bhāgavatam 3.13.16
por la inteligencia — Śrīmad-bhāgavatam 3.9.10, Śrīmad-bhāgavatam 3.15.42
por meditar — Śrīmad-bhāgavatam 3.9.11
con inteligencia — Śrīmad-bhāgavatam 3.12.7, Śrīmad-bhāgavatam 3.16.11, Śrīmad-bhāgavatam 5.26.39, Śrīmad-bhāgavatam 9.11.16
con el pensamiento — Śrīmad-bhāgavatam 3.22.21
mentalmente — Śrīmad-bhāgavatam 3.25.12
con la mente — Śrīmad-bhāgavatam 3.26.72
con la inteligencia — Śrīmad-bhāgavatam 3.29.5, Śrīmad-bhāgavatam 4.4.25, Śrīmad-bhāgavatam 5.18.9
con meditación — Śrīmad-bhāgavatam 4.7.18
meditación — Śrīmad-bhāgavatam 4.8.80
por medio de la meditación — Śrīmad-bhāgavatam 4.9.2
con la supuesta meditación o inteligencia — Śrīmad-bhāgavatam 6.4.29
con plena inteligencia. — Śrīmad-bhāgavatam 6.5.10
con sabiduría — Śrīmad-bhāgavatam 6.7.17
incluso con meditación — Śrīmad-bhāgavatam 7.10.50
por meditación — Śrīmad-bhāgavatam 7.15.77
con esa inteligencia — Śrīmad-bhāgavatam 8.3.29
considerando — Śrīmad-bhāgavatam 8.16.17
con esa inteligencia. — Śrīmad-bhāgavatam 8.22.22
con la inteligencia. — Śrīmad-bhāgavatam 9.4.42
con la senda del conocimiento — Śrīmad-bhāgavatam 9.8.27
svayā dhiyā
con su buen juicio — Śrīmad-bhāgavatam 3.17.29
vakra-dhiyā
con una recepción fría — Śrīmad-bhāgavatam 4.3.18
yajña-īśvara-dhiyā
con la inteligencia perfecta de considerar partes integrales del Señor — Śrīmad-bhāgavatam 4.20.35-36
viṣama-dhiyā
por esa inteligencia no ecuánime — Śrīmad-bhāgavatam 6.16.41
udvigna-dhiyā
debido a cierta ansiedad — Śrīmad-bhāgavatam 8.16.8