Skip to main content

Word for Word Index

dharma-abhiratāya
a aquel que ha hecho este voto religioso — Śrīmad-bhāgavatam 3.8.7
akhila-dharma-bhāvanam
que es el maestro de todos los principios religiosos, o de los deberes prescritos del ser humano. — Śrīmad-bhāgavatam 8.1.16
akhila-dharma-setave
cuyos radios se consideran el sostén del universo entero — Śrīmad-bhāgavatam 9.5.6
dharma-alīkam
engañar en los principios religiosos (fingiendo ser el sacerdote de los semidioses, pero actuando en secreto también como sacerdote de los demonios) — Śrīmad-bhāgavatam 6.9.4
dharma-eka-antasya
para aquel que está dedicado al servicio y ocupación máximos — Śrīmad-bhāgavatam 1.2.9
dharma-anuvartinaḥ
los que son piadosos y actúan conforme a los principios regulativos y a los mandamientos védicos — Śrīmad-bhāgavatam 5.26.37
dharma-artha-dugha
beneficio que se deriva de la religión y de la prosperidad económica — Śrīmad-bhāgavatam 4.6.44
dharma-artha-kāma-mokṣa
los cuatro principios de religiosidad, crecimiento económico, complacencia de los sentidos y liberación — Śrīmad-bhāgavatam 4.8.41
dharma-kāma-artha-vimukti-kāmāḥ
personas que desean los cuatro principios consistentes en la religión, el crecimiento económico, la complacencia de los sentidos y la salvación — Śrīmad-bhāgavatam 8.3.19
dharma-artham
en religión o crecimiento económico — Śrīmad-bhāgavatam 7.15.15
dharma-arthaḥ
para el adelanto espiritual — Śrīmad-bhāgavatam 2.3.8
ati-dharma-ātmā
extraordinariamente religioso — Śrīmad-bhāgavatam 9.24.10-11
dharma-aupayikam
que es un medio para la práctica de principios religiosos — Śrīmad-bhāgavatam 5.14.2
dharma-avanāya
para la protección de los principios religiosos — Śrīmad-bhāgavatam 6.8.19
dharma-avitari
el controlador de la religión — Śrīmad-bhāgavatam 4.4.17
bhagavat-dharma
servicio devocional — Śrīmad-bhāgavatam 4.22.22
bhāgavata-dharma-darśanāḥ
predicadores autorizados del Śrīmad-BhāgavatamŚrīmad-bhāgavatam 5.4.11-12
nija-dharma-bhāvite
estar situado en la propia posición constitucional original — Śrīmad-bhāgavatam 4.8.22
dharma-bhṛt
el que observa los principios religiosos — Śrīmad-bhāgavatam 4.23.1-3
dharma-bhṛtām
de aquellos que siguen estrictamente principios religiosos — Śrīmad-bhāgavatam 1.10.1
de todos los protectores de la religión — Śrīmad-bhāgavatam 1.17.37
de las personas que observan prácticas religiosas — Śrīmad-bhāgavatam 4.16.4
dharma-bādhaḥ
impide seguir los principios religiosos propios — Śrīmad-bhāgavatam 7.15.13
dharma
religión — Bg. 2.7, Śrīmad-bhāgavatam 1.1.23, Śrīmad-bhāgavatam 1.3.43, Śrīmad-bhāgavatam 2.7.39, CC Madhya-līlā 8.250
por la causa justa — Śrīmad-bhāgavatam 1.8.50
actos religiosos — Śrīmad-bhāgavatam 1.9.1
piedad — Śrīmad-bhāgavatam 1.9.12
deberes propios de la ocupación — Śrīmad-bhāgavatam 1.9.28
¡oh, personalidad de los principios religiosos! — Śrīmad-bhāgavatam 1.16.25
¡oh, personalidad de la religión! — Śrīmad-bhāgavatam 1.17.25
ocupación obligatoria — Śrīmad-bhāgavatam 3.6.33
religiosidad — Śrīmad-bhāgavatam 3.7.32, Śrīmad-bhāgavatam 4.24.13, CC Ādi-līlā 4.33
¡oh, Vidura! — Śrīmad-bhāgavatam 3.20.31
en actividades religiosas — Śrīmad-bhāgavatam 3.21.26
de Dharma, el dios del comportamiento piadoso — Śrīmad-bhāgavatam 3.21.51
práctica religiosa — Śrīmad-bhāgavatam 3.28.3, Śrīmad-bhāgavatam 3.28.3
por sus actividades piadosas — Śrīmad-bhāgavatam 3.32.12-15
religión — Śrīmad-bhāgavatam 4.7.27, Śrīmad-bhāgavatam 4.19.12, Śrīmad-bhāgavatam 4.22.34, Śrīmad-bhāgavatam 4.23.35, Śrīmad-bhāgavatam 5.19.9, Śrīmad-bhāgavatam 7.10.65-66, Śrīmad-bhāgavatam 8.1.5, CC Ādi-līlā 3.21, CC Ādi-līlā 3.100, CC Ādi-līlā 4.53, CC Ādi-līlā 12.49, CC Ādi-līlā 12.52, CC Ādi-līlā 17.154, CC Ādi-līlā 17.193
de la vida religiosa — Śrīmad-bhāgavatam 4.19.31
principios religiosos — Śrīmad-bhāgavatam 4.20.15, Śrīmad-bhāgavatam 5.1.29, Śrīmad-bhāgavatam 5.2.1, Śrīmad-bhāgavatam 5.4.14, Śrīmad-bhāgavatam 6.1.47, Śrīmad-bhāgavatam 7.8.44, CC Ādi-līlā 3.23, CC Ādi-līlā 17.204