Skip to main content

Word for Word Index

sva-dharmaḥ
ocupación consecuente. — Śrīmad-bhāgavatam 1.18.22
deber prescrito — Śrīmad-bhāgavatam 9.5.10
para-dharmaḥ
principios religiosos practicados por otros — Śrīmad-bhāgavatam 7.15.12
imitar sistemas religiosos para los que no se es apto — Śrīmad-bhāgavatam 7.15.13
dharmaḥ
religiosidad — Śrīmad-bhāgavatam 1.1.2
religión — Śrīmad-bhāgavatam 1.1.23, Śrīmad-bhāgavatam 1.2.28-29, Śrīmad-bhāgavatam 1.5.15, Śrīmad-bhāgavatam 2.1.32
ocupación — Śrīmad-bhāgavatam 1.2.6, Śrīmad-bhāgavatam 1.2.8, Śrīmad-bhāgavatam 1.17.10-11, Śrīmad-bhāgavatam 1.18.45
naturaleza — Śrīmad-bhāgavatam 1.5.25
la personalidad de los principios religiosos — Śrīmad-bhāgavatam 1.16.18
ocupación obligatoria — Śrīmad-bhāgavatam 1.17.16, Śrīmad-bhāgavatam 2.8.18
la personalidad de la religión — Śrīmad-bhāgavatam 1.17.22
la ocupación obligatoria específica — Śrīmad-bhāgavatam 2.8.17
afiliación religiosa — Śrīmad-bhāgavatam 2.8.18
el rey Yudhiṣṭhira — Śrīmad-bhāgavatam 3.1.36
deber — Śrīmad-bhāgavatam 3.7.34
religión — Śrīmad-bhāgavatam 3.9.13, Śrīmad-bhāgavatam 3.11.20, Śrīmad-bhāgavatam 3.11.21, Śrīmad-bhāgavatam 3.12.25, Śrīmad-bhāgavatam 7.15.8, Śrīmad-bhāgavatam 8.8.21, Śrīmad-bhāgavatam 8.8.39-40
ocupación — Śrīmad-bhāgavatam 3.16.18
las características — Śrīmad-bhāgavatam 3.26.49
es el proceso. — Śrīmad-bhāgavatam 4.4.17
rituales religiosos — Śrīmad-bhāgavatam 4.8.64
Dharma — Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 5.23.5, Śrīmad-bhāgavatam 9.23.33
principios religiosos — Śrīmad-bhāgavatam 4.14.15, Śrīmad-bhāgavatam 5.14.2, Śrīmad-bhāgavatam 6.1.40, Śrīmad-bhāgavatam 9.6.35-36, Śrīmad-bhāgavatam 10.4.39
el rey de la religión — Śrīmad-bhāgavatam 4.15.15
sistema religioso — Śrīmad-bhāgavatam 4.19.24-25
ritual religioso — Śrīmad-bhāgavatam 4.25.39
principio religioso — Śrīmad-bhāgavatam 4.27.26, Śrīmad-bhāgavatam 6.7.28, Śrīmad-bhāgavatam 6.10.9, Śrīmad-bhāgavatam 6.16.43, Śrīmad-bhāgavatam 7.11.8-12, Śrīmad-bhāgavatam 7.15.14
el plano de la verdadera religión, el bhakti-yogaŚrīmad-bhāgavatam 5.5.19
Yamarāja, o la Superalma — Śrīmad-bhāgavatam 6.1.42
actividades religiosas — Śrīmad-bhāgavatam 6.1.45, Śrīmad-bhāgavatam 7.14.30-33
los principios religiosos — Śrīmad-bhāgavatam 6.3.22, Śrīmad-bhāgavatam 7.10.45, Śrīmad-bhāgavatam 8.22.29-30, CC Madhya-līlā 24.320
los principios religiosos para la celebración de las ceremonias rituales — Śrīmad-bhāgavatam 6.4.46
que acepta como práctica religiosa — Śrīmad-bhāgavatam 6.4.52
el deber — Śrīmad-bhāgavatam 7.5.51
la religión — Śrīmad-bhāgavatam 7.10.8
el deber prescrito — Śrīmad-bhāgavatam 7.11.31
ese proceso religioso — Śrīmad-bhāgavatam 7.15.74
el principio de la religión — Śrīmad-bhāgavatam 8.5.40
dos formas de religión — Śrīmad-bhāgavatam 8.7.25
deberes prescritos — Śrīmad-bhāgavatam 8.14.4
un principio religioso — Śrīmad-bhāgavatam 8.20.2