Skip to main content

Word for Word Index

śruta-dhara-anvitaḥ
junto con su amigo Śrutadhara. — Śrīmad-bhāgavatam 4.25.50
con su amigo Śrutadhara. — Śrīmad-bhāgavatam 4.25.51
tigma-dhāra-asi-vara
¡oh, reina de las espadas de hoja afilada! — Śrīmad-bhāgavatam 6.8.26
bhū-dhara
¡oh, levantador de la Tierra! — Śrīmad-bhāgavatam 3.13.40
bāhya-jala-dhārā
el flujo del agua del océano Causal, exterior al universo — Śrīmad-bhāgavatam 5.17.1
śaṅkha-cakra-gadā-dharā
y con las armas de Viṣṇu (caracola, disco y maza) — Śrīmad-bhāgavatam 10.4.10-11
daṇḍa-dhara
¡oh, castigador supremo! — Śrīmad-bhāgavatam 6.9.40
śiraḥ-dhara
cuellos — Śrīmad-bhāgavatam 4.11.5
cuello — Śrīmad-bhāgavatam 5.12.5-6
varṣa-dhara
por el rey Nābhi, emperador de Bhārata-varṣa — Śrīmad-bhāgavatam 5.3.16
dhara-upasthe
sobre la superficie de la tierra — Śrīmad-bhāgavatam 7.13.40
dharā-dharaḥ
el protector del planeta Tierra — Śrīmad-bhāgavatam 4.17.35
dharā
la Tierra — Śrīmad-bhāgavatam 2.4.20
los planetas terrenales — Śrīmad-bhāgavatam 3.6.27
la Tierra — Śrīmad-bhāgavatam 3.18.2
el planeta Tierra — Śrīmad-bhāgavatam 4.17.29, Śrīmad-bhāgavatam 5.15.10
la misma Dharā — Śrīmad-bhāgavatam 10.8.50
sobre la superficie del globo — Śrīmad-bhāgavatam 10.12.17
dharā-talam
la superficie de la Tierra — Śrīmad-bhāgavatam 3.17.11
dharā-maṇḍala
de planetas — Śrīmad-bhāgavatam 5.1.22
del planeta Tierra — Śrīmad-bhāgavatam 6.1.4-5
dharā-uddhāre
para levantar la Tierra — Śrīmad-bhāgavatam 7.1.41
dharā-upasthe
en el suelo — Śrīmad-bhāgavatam 7.13.12-13
dharā-ādiṣu
en dar la tierra a un brāhmaṇa. — Śrīmad-bhāgavatam 8.20.7
dharā-jvaraḥ
el sufrimiento de la Tierra — Śrīmad-bhāgavatam 10.1.22
dhārā
Dhārā — Śrīmad-bhāgavatam 6.6.13
kṣura-dhārā
el filo de una navaja — Śrīmad-bhāgavatam 6.18.41