Skip to main content

Word for Word Index

asi-dharaḥ
que lleva una espada en la mano — Śrīmad-bhāgavatam 6.8.22
śaṅkha-cakra-gadā-dharaḥ
llevando las armas trascendentales: la caracola, el disco y la maza. — Śrīmad-bhāgavatam 6.9.28
sosteniendo la caracola, el disco, la maza y la flor de loto. — Śrīmad-bhāgavatam 8.17.4
daṇḍa-dharaḥ
portador del cetro — Śrīmad-bhāgavatam 4.21.22
el administrador supremo de castigos — Śrīmad-bhāgavatam 6.3.7
el que lleva la vara de castigo — Śrīmad-bhāgavatam 6.17.11
una gran personalidad con poder para castigar a otros — Śrīmad-bhāgavatam 9.15.10
ṛg-veda-dharaḥ
el profesor del Ṛg VedaŚrīmad-bhāgavatam 1.4.21
nāṭya-dharaḥ
vestido como un actor — Śrīmad-bhāgavatam 1.8.19
vaṁśa-dharaḥ
el heredero legítimo — Śrīmad-bhāgavatam 1.12.12
vajra-dharaḥ
el controlador de los relámpagos — Śrīmad-bhāgavatam 2.7.1
el portador del rayo (el rey Indra) — Śrīmad-bhāgavatam 6.11.9
el portador del rayo — Śrīmad-bhāgavatam 8.11.27
manu-vaṁśa-dharaḥ
como descendiente de la dinastía Manu — Śrīmad-bhāgavatam 2.7.20
śīla-dharaḥ
cualidades — Śrīmad-bhāgavatam 3.14.49
śiraḥ-dharaḥ
el cuello. — Śrīmad-bhāgavatam 3.31.8
dharaḥ
poseyendo — Śrīmad-bhāgavatam 4.9.6
ponerse — Śrīmad-bhāgavatam 4.21.18
sosteniendo — Śrīmad-bhāgavatam 6.4.35-39
dharā-dharaḥ
el protector del planeta Tierra — Śrīmad-bhāgavatam 4.17.35
jaṭā-dharaḥ
con mechones de cabello enredado — Śrīmad-bhāgavatam 6.17.7
con los cabellos enmarañados — Śrīmad-bhāgavatam 8.4.8
mahā-vrata-dharaḥ
el que cumple grandes votos y austeridades — Śrīmad-bhāgavatam 6.17.8
suhṛt-liṅga-dharaḥ
que hace el papel de amigo — Śrīmad-bhāgavatam 7.5.38
gadā-dharaḥ
el Señor Nṛsiṁhadeva, que también lleva una maza en la mano — Śrīmad-bhāgavatam 7.8.25
srak-dharaḥ
con un collar de flores — Śrīmad-bhāgavatam 8.7.17
ṛṣi-rūpa-dharaḥ
en forma de grandes personas santas como Yājñavalkya — Śrīmad-bhāgavatam 8.14.8
su-srak-dharaḥ
adornado con un hermoso collar de flores — Śrīmad-bhāgavatam 8.15.8-9
eka-śṛṅga-dharaḥ
con un cuerno — Śrīmad-bhāgavatam 8.24.44
sūda-rūpa-dharaḥ
disfrazado de cocinero — Śrīmad-bhāgavatam 9.9.20-21
eka-patnī-vrata-dharaḥ
hacer voto de no aceptar más esposas y no relacionarse con ninguna otra mujer — Śrīmad-bhāgavatam 9.10.54
vātyā-rūpa-dharaḥ
que había adoptado la forma de un violento torbellino — Śrīmad-bhāgavatam 10.7.26