Skip to main content

Word for Word Index

dhana-dam
a una persona que puede dar en caridad una riqueza inmensa — Śrīmad-bhāgavatam 5.3.13
a Kuvera, el que da el dinero — Śrīmad-bhāgavatam 9.2.32
dhana-daḥ uvāca
el tesorero de los semidioses (Kuvera) dijo — Śrīmad-bhāgavatam 4.12.2
dhana-daḥ
Kuvera, el tesorero — Śrīmad-bhāgavatam 4.14.26-27
el tesorero de los semidioses (Kuvera) — Śrīmad-bhāgavatam 4.15.14
dhana-ādibhiḥ
tales como riqueza, honor, hijos, tierra y casa. — Śrīmad-bhāgavatam 1.13.20
dhana
riqueza — Śrīmad-bhāgavatam 2.2.5, CC Madhya-līlā 2.82, CC Madhya-līlā 18.182, CC Antya-līlā 9.47, CC Antya-līlā 20.30
riquezas — Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 7.7.44, Śrīmad-bhāgavatam 7.9.9, CC Ādi-līlā 13.82, CC Ādi-līlā 13.120, CC Ādi-līlā 16.23, CC Madhya-līlā 24.259
riqueza — Śrīmad-bhāgavatam 4.31.21, CC Ādi-līlā 9.44, CC Ādi-līlā 10.50, CC Ādi-līlā 17.199
en forma de riquezas — Śrīmad-bhāgavatam 5.14.16
las riquezas — Śrīmad-bhāgavatam 5.18.19
por riqueza — Śrīmad-bhāgavatam 8.22.26
tapaḥ-dhana
¡oh, sabio, cuya única riqueza es la penitencia! — Śrīmad-bhāgavatam 3.12.36
¡oh, tú, el mejor entre los sabios que ejecutan austeridades! — Śrīmad-bhāgavatam 5.2.15
dhana-īśvaraḥ
el tesorero de los semidioses — Śrīmad-bhāgavatam 4.12.1
dhana-vat
rico — Śrīmad-bhāgavatam 4.23.33
ātma-dhana
que simplemente dependen del Señor — Śrīmad-bhāgavatam 4.31.21
dhana-mada
en forma de intenso deseo de riquezas materiales — Śrīmad-bhāgavatam 5.9.17
dhana-īśvarī
que posee riqueza — Śrīmad-bhāgavatam 6.19.26-28
dhana-ādikam
sus riquezas y posesiones — Śrīmad-bhāgavatam 8.20.6
dhana-tyajaḥ
pueden abandonar las riquezas adquiridas. — Śrīmad-bhāgavatam 8.20.9
dhana-stambhaiḥ
ricos y orgullosos — Śrīmad-bhāgavatam 10.10.18